Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 70
________________ ३, ५६-६९; ४, १-७ ] चतुर्थ अध्याय ५९ ६० 1 ६१ ६२ उल्का यत्र समायान्ति यथाभावे तथासु चे । येषां मध्यान्तिकं यान्ति तेषां स्याद्विजयो ध्रुवम् ॥ चतुर्दिक्षु यदा पृतना उल्का गच्छन्ति संततम् । चतुर्दिशं तद यान्ति भयान्युग्राणि संघर्शः ॥ अग्रतो' या पतेदुल्का सा सेना तु प्रशस्यते । तिर्यक् संचरते " मार्ग प्रतिलोमी भयावहा । यतः सेनामभिपतेत् तस्यं सेनां प्रबाधयेत् । विजयं तु समाख्याति येषां सोल्का पुरःसरा ॥ डिम्भरूपों नृपतये " बन्ध" मुल्का प्रदापयेत्" । प्रतिलोमा विलोमा प्रतिराज्ञो" भयं सृजेत् ॥ यस्यापि जन्मनक्षत्रं उल्का गच्छेच्छरोपमीं । विदारणा तस्य वाच्या व्याधिना वर्णसङ्करैः ॥ उल्का येषां यथारूपा दृश्यते प्रतिलोमतः । तेषां ततो भयं विन्द्यादनुलोमा शुभागमम् ॥ उल्का यत्र प्रसर्पन्ति भ्राजमाना दिशोदिशम् । सप्तरात्रान्तरं " वर्षं दशाहादुत्तरं भयम् ॥ पापासूल्कासु यद्यस्तु यदा देवः प्रवर्षति । प्रशान्तं तद्भयं विन्द्याद् भद्रबाहुवचो यथा ॥ यथातिवृष्टिः" स्निग्ध च दिशि शान्ता पतन्ति याः | उल्कास्वाशु भवेत् क्षेमं सुभिक्षं" मन्दरोगधान् ॥ ६५ यथामार्गं यथावृद्धिं यथाद्वारं यथाऽऽगमम् । यथाविकारं विज्ञेयं ततो ब्रूयाच्छुभाशुभम् ॥ तिथिश्च करणं चैव नक्षत्राच मुहूर्त्ततः । ग्रहाश्च शकुनाचैव दिशो वर्णाः प्रमाणतः ॥ निमित्तादनुपूर्वाश्च पुरुषा ( ? ) कालतो बलात् । प्रभावाश्चागतिश्चैवमुल्कानां फलमादिशेत् ॥ एतावदुक्तमुल्कानां लक्षणं जिनभाषितम् । परिवेषान् प्रवक्ष्यामि तान्निबोधत तत्त्वतः ॥ ॥ इति भद्रबाहुसंहितायां तृतीयोऽध्यायः ॥ ६३ ६४ ६६ 24 अथातः संप्रवक्ष्यामि परिवेषान् यथाक्रमम् । प्रशस्तानप्रशस्ताँश्च यथावदनुपूर्वशः ॥ पन प्रकारा विज्ञेयाः प वर्णाश्च भौतिकाः । ग्रह-नक्षत्रयोः कालं परिवेषः समुत्थिताः ॥ रूक्षाः खण्डाश्च वामश्च क्रव्यादायुधसंनिभाः । अप्रशस्ताः प्रकीर्त्यन्ते" विपरीत गुणान्विताः ॥ रात्र संप्रवक्ष्यामि प्रथमं तेषु लक्षणम् । ततः पश्चादिवा भूयो तन्निबोधं यथाक्रमम् ॥ तु क्षीर- शङ्खनिर्भश्चन्द्रे परिवेषो यदी भवेत् । तदा क्षेमं सुभिक्षं च राज्ञो विजयँमादिशेत् ॥ सर्पिस्तैलनिकाशस्तु परिवेषो यदा भवेत् । न चाऽऽकृष्टोऽतिमात्रं च महामेघस्तदा भवेत् ॥ रूप्य पापिताभ परिवेषो यदा भवेत् । महामेघस्तिदाभीक्ष्णं तर्पयन्ति जलैर्महीम् ॥ 1 18 40 Jain Education International ५ For Private & Personal Use Only ५६ ५७ ५८ ६७ ६८ ६९ १ શ્ ३ ४ ५ । * C अनुकूला मुधर्वसा । 1 A स्वरं । 2 A चोपपत्तिकं । 3 C संघसा; D संततः । 4 ABD यहा । 5 A नुगण ; B नुमन; D स्वगण । 6AB संघसः । 7AB अप्रमे । 8 D पतस्युल्का | 9 CD सु 10 A ग्गामरथेः; B मानरवे । 11 A प्रतिलोमो । 12 AB मभिपतति । + A तस्य सेनामसौ जयः; BD तस्य सेनामयो जयः । ‡ ABD तं विजयं कुर्यात्तेषां पतेत्सोल्का यदा पुरा 13 A एवं स्त्रीरूप; B एवं श्रीरूपा; D एवंरूपा । 14 A तेय | 15 A दद्ध; B द्वय; C वेध | 16 A B प्रतापयेत् । 17 A च नृपति; B च नृपती । 18 A भवेत्; Cभयङ्करी । 19 A खरो ; CD झरो । C विदार्यमाथाज्ञातस्य पीडा समादिशेत् । 20 C सप्ताहभ्यंतरे | 21 A देशासा; C दशना । 22 D राभ्यस्तु । 23 A प्रसर्पति । 24 A °भिवृष्ट्या ; BD °तिवृष्ट्या । 25 A B स्निग्धारः D स्निग्धया । 26 C ससुभिक्ष । 27 C °मरोगता । 28 B उल्काध्यायः तृतीयः; C उल्कालक्षणं तृतीयाध्यायः । 29 ABD ° पूर्वतः । 30 B परिवेषा । 31 B मुपस्थिताः । 32 A वाता। 33 C प्रशस्ता । 34 C न प्रशस्यते । 35 ABD विपरीता । 36 C it is not found in this Ms. । 37 C निबोधत । 38 D यक्षतः । 39 C ● निकाशस्तु । 40 C it is not found in this Ms. । 41 C परिवेषे । second half is not found in this Ms. The next stanza also is 44 D स्वभय । 45 C धारा । 46 C प्रभावस्तु । 47 ABD मेघः । 48 C भीक्षं । 42 A यथा । § C This not found 43 D राक्षः । ७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150