Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 72
________________ ४, ३२-३९, ५, १-१२ ] पश्र्चम अध्याय ३२ ३३ ३४ 1 ३५ समन्ताद् वेष्टते यस्तु मुच्यते च मुहुर्मुहुः । सङ्ग्रामं तत्र जानीयाद् दारुणं पर्युपस्थितम् ॥ यदा ग्रहमवच्छाद्य परिवेषः प्रकाशते । अचिरेणैव कालेन सैंडलं* तत्र जायते ॥ यदि राहुमपि प्राप्तं परिवेषो रुणद्धि चेत् । तदा सुवृष्टिजनीयाद् व्याधिस्तत्र भयं भवेत् ॥ पूर्वसंर्थ्यां नागराणामागन्तूनां च पश्चिम । अर्धरात्रेषु राष्ट्रस्य मध्याह्ने राज्ञ उच्यते ॥ धूमकेतुं च सोमं च नक्षत्रं च रुणद्धि हि । परिवेषो यदा राहुं तदा यात्रा न सिद्ध्यति ॥ यदा तु प्रह-नक्षत्रे परिवेषो रुणद्धि हि । अभावस्तस्य देशस्य विज्ञेयः पर्युपस्थितः ॥ त्रीणि यत्रं विरुध्यन्ते नक्षत्रं चन्द्रमा ग्रहः । त्र्यहार्दं वा जायते" वर्षं मासाद् वा जायते भयम् ॥ ३८ उल्कावत् साधनं ज्ञेयं परिवेषेषु " तत्त्वतः । लक्षणं संप्रवक्ष्यामि विद्युतां न्निबोधत ॥ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते परिवेषोऽध्यायश्चतुर्थः ॥ ३६ ३७ ३९ 1 २ ५ अथातः संप्रवक्ष्यामि विद्युतां" नामविस्तरम् । प्रशस्त वाऽप्रशस्त च यथावदनुपूर्वशः ॥ सौदामिनी च पूर्वा च कुम्भहेमोत्पला " शुभा । निरभ्र मिश्रकेशी च क्षिप्रगा चाशनिस्तथा" ॥ एतासां नामभिर्वर्षं ज्ञेयं कर्मभिरुक्तितः । भूयो व्यासेन वक्ष्यामि प्राणिनां पुण्यशालिनाम् ॥ स्निग्धानिग्धेषु चात्रेषु विद्युत् प्राच्यां जलावहा । कृष्णा तु कृष्णमार्गस्था वातवर्षावहीं भवेत् ॥ अथ रश्मिमती" स्निग्धा हरिता हरितप्रभा । दक्षिणा दक्षिणावर्त्ता" कुर्यादुदक संप्लव मैं ॥ || रश्मिमती” मोदिनी* भाति विद्युदपरदक्षिणे" । ** हरिता भाति रोमाचं" सोदक" पतियेद् बहु ॥ ६ अपरेण तु या विद्युश्चरते चोत्तरामुखी । कृष्णाभ्रसंस्थिती स्निग्धा साऽपि कुर्याज्जलागमम् ॥ अपरोत्तरा तु या विद्युत् मन्दतोया हि सा स्मृता । उदीच्यां श्यामवर्णस्था रूक्षौ तु स तु" वर्षति ॥ ८ या तु पूर्वोत्तरा विद्युद् दक्षिण च पलायते । चरत्यूर्ध्वं च तिर्यग् सा साऽपि श्वेता जलावहा ॥ ९ Heart वाsपि स्निग्धा रश्मिमती भृशम् । सघोषा चाप्यघोषा च दिक्षु सर्वासु वर्षति ॥ १० शिशिरे चापि वर्षन्ति रक्ताः पीताश्च विद्युतः । SSनीलाः श्वेता वसन्तेषु न वर्षन्ति कथञ्चन ॥ हरिता मधुवर्णाश्च प्रीष्मे रूक्षश्च निश्चलाः । भवन्ति ता - गौरीश्च वर्षास्वपि " निरोधकाः ॥ ७ 48 ११ १२ 9 1ABD बध्यते । 2 C शीघ्रं । 3 C पर्युरुपस्थितम् । * C भयमाख्याति दारुणम् ॥ 4 A सङ्ग्रामं । + This stanza is thus found in C :- राहुणा वेयदासार्द्धं परिवेषो रुणद्धि हि । तदा भ्रष्टं विजानीयाद्वाधिमत्र भयं भवेत् ॥ + C नागरात्पूर्वसंध्या । 5A ° संख्या । 6 A पश्चिमः; C पश्चिमं । 8 This line and the next line also are not found in C and D. 7 A राज्ञः । 8 A नक्षत्रं । 9AB यात्रा । 10 A यहा; B अहात् । 11 A B विजायते । T This stanza is not found in B. 12 A परिवेषो तु । $ C. लक्षणं तं निबोधत ॥ 13-14 A विद्युतान् । 15 B परिवेषो Jain Education International ३ ४ I मरणो नाम । 16BD विद्युता । 17 C प्रशस्तान्; D प्रशस्तम् । 18 C अप्रशस्तान् ; D अप्रशस्तम् । 19 B अनुपूर्व सः । 20-22 ABD कुमुदोत्पलनिभा । 23 C चिरभ्रा । 24 C त्रासिनी । 25A स्थिता; C था । 26 B C D कर्म । 27 B C D निरुक्तितः । 28 B C पापजाम्; D पंकजा । 29 C महा D हर्षावहा । 30 A B °गता; C वती । 31 C वर्त्ती । 32 A B संभवा । || C सुरश्मिकनकाभावे । 38 Bवती । 34BD मेदिनी । 35 B विद्युतापदक्षिणे; C विद्युदापरदक्षिणा; D विद्युदपरदक्षिणा । ** C हरितां तां प्रभासेत् । 36 B रोमाञ्च; D रोमाञ्चा । 37 D सादिकं । 38 B पतयेत्; C पावयेत् । 89 BCD बहुम् । 40 A C अरुणोदये। 41 BD संश्रिता । 42 A जलागमः । tt C नपरोत्तरा मंदतोया अहिता सा विधीयते । 43BD सार्व; C सर्व । 44 A तक्षात् । 45-46 D These two words are missing. 47 A दक्षिणं । 48 D not found tt A वार्द्धमथाऽल्पापि । §§ C हेमन्ते ताम्रवर्णास्तु तडितो निर्जलाः स्मृताः ॥ This and the following stanza are not found in C. 49 A तक्षा । 50 Darar 51 D गोरा । 52 A B श्रपि । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150