Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 76
________________ ८, १-२४ ] अतः परं प्रवक्ष्यामि मेघानामपि लक्षणम् । प्रशस्तमप्रशस्तं च यथावदनुपूर्वशः ॥ यदाञ्जननिभो मेघः शान्तायां दिशि' दृश्यते । स्निग्धो मन्दगतिश्चापि तदा विन्द्याज्जलं शुभम् ॥ शुवर्णो यदा मेघः शान्तायां दिशि दृश्यते । स्निग्धो मन्दगतिश्चापि निवृत्तः स जलावहः ॥ स्निग्धाः सर्वेषु वर्णेषु स्वां दिशं संसृता यदा । सवर्णविजयं कुर्युर्दिक्षु शान्तासु ये स्थिताः || स्थितं शुभं मेघमनुपश्यन्ति पक्षिणः । जलाशया जलधरास्तदा विन्द्याज्जलं शिवम् ॥ निग्धवर्णाश्च ये मेघा स्निग्धनादाश्च ये सदा । मन्दगाः सुमुहूर्ताश्च ते सर्वत्र जलावहाः || सुगन्धगन्धा ये मेघाः सुखरा: " स्वादुसंस्थिताः । मधुरोदकास्तु ये मेघी जलायें जलदास्तथा ॥ मेघ यदाऽभिवर्षन्ति प्रयाणे पृथिवीपतेः । मधुरों मधुरेणैव तदा सन्धिर्भविष्यति ॥ पृष्ठतो वर्षतः श्रेष्ठं" अग्रतो विजयङ्करम् । मेघाः कुर्वन्ति ये दूरे सगर्जित- सविद्युतः ॥ मेघशब्देन महता यदा निर्याति पार्थिवः । पृष्ठतो गर्जमानेन तदा जयति दुर्जयम् ॥ मेघशब्देन महता यदा तिर्यग् प्रधावति । न तत्र जायते युद्धं ̈ उभयोः परिघस्तु सः ॥ मेघा यत्राभिवर्षन्ति स्कन्धावारसमन्ततः । सनायक विद्रवते सा चर्मैनात्र संशयः ॥ 10 १६ १७ १८ वातं प्रकुर्वन्ति व्याधयो विष्टगन्धिनः । कुशब्दश्च विवर्णश्च मेघो वर्षं न कुर्वते ॥ सिंहः शृगाल- मार्जारा व्याघ्रा मेघा रवन्ति" ये" । महता मेघशब्देन रुधिरं वर्षन्ति ते घनाः ॥ पक्षिणश्चापि क्रव्यादा वा पश्यन्ति समुत्थिताः । मेघास्तदाऽपि रुधिरं * * वर्षन्ते तत्र दर्शने ॥ अनावृष्टिभयं घोरं दुर्भिक्षं मरणं तथा । निवेदयन्ति ते मेघा ये भवन्तीदृशैं दिवि" ॥ तिथौ मुहूर्त्तेकरणे नक्षत्रे शकुनेऽशुभे" । सम्भवन्ति यदा मेघाः पापदास्ते भयङ्कराः ॥ एवं लक्षणसंयुक्ताश्चमूं वर्षन्ति ये घनाः । चमूं सनायकां सर्वां हेन्तुमाख्यान्ति सर्वतः ॥ रक्तं पांशुः सधूमं वा क्षौद्रं" केशा ऽस्थि-शर्कराः । मेघा वर्षन्ति विषये यस्य राज्ञो हतस्तु सः ॥ १९ क्षारं वा कटुकं वाऽथ दुर्गन्धं" सस्यैनाशनम् । यस्मिन् देशेऽभिवर्षन्ति सँ वै" देशो" विनश्यति ॥ २० प्रयतं पार्थिवं यत्र मेघश्चित्रं" प्रवर्षति" । वित्रस्तो" बध्यते राजा विपरीतस्तदाऽपरे ॥ सर्वत्रैव प्रयाणेन नृपो येनाभिषिच्यते । रुधिरादिविशेषेण सर्वघाताय निर्दिशेत् ॥ मेघाः सविद्युतैश्चैवं सुगन्धाः सुस्वराश्च ये । सुवेषाञ्च सुवाता सुधिया सुभिक्षदाः ।। raणां यानि रूपाणि सन्ध्यायामपि यानि च । मेघेषु" तानि सर्वाणि समास- व्यासतो विदुः ॥ २४ 18 २१ 1 २२ २३ अष्टम अध्याय Jain Education International ११ For Private & Personal Use Only १ २ ३ ४ ५ ७ ९ १० C वास्यते; D D करंकमासमेव वा ॥ 1 BCD यदि । 2 C लाक्षा° | 3 C विज्ञेयः । 4 C जया । 5 C यदा । 6 C अभ्रं । 7 C पश्यति । 8 C दक्षिणः । 9A B नाथा; C 'शब्दा | 10 A मुखराः, C सुखिन्नाः । 11 C मधुरतोयाः । 12 C ज्ञेया । 13 C जलदा । 14 A सद्यो | 15 C मधुरान् । 16 C सुखरान् । 17 A श्रेष्ठि; C मेघम् । 18 A गजमान; C नद्दमानेषु । 19 A दुर्जयः । 20 B सिद्धिम् ; D शुद्धिः । 21 - 22 B परिसेनयोः । 23 A सारे । 24 C° काऽपि । 25 C द्रष्टव्यम् | 26 C चमूम् । 27 A रुक्षे । 28 C विविधानि वा । 29 A सिंघ | 30A द्रवन्ति । 31 A यत् । 32ABD भीम° । 33 B पश्यन्ते वाइयन्ते । 34B रुचिर । * C मांसं वा करकापि व ॥ B करंकं मासमेव च ॥ 35A मरकं । + C ये दिसां दिशि निस्वनाः ॥ 36BD भवन्तिद्दशा । 37 A भुवि । 39 C करणे | 40A तथा; C शुभे । ‡ A अशुभे भवति ये मेघा | C पीडयंति निसंशयः । 41 B रौद्रं । 42 C°स्तु । 43 B दूरं । 44 A यस्या; B वा धन; C not found 45-47 A मेघा देशे 48 C विनश्यति सराजकः । 49 A यत्रास्य । 50 A वर्षति । 51 A वित्रास्य; B पित्रस्तो; D चित्रस्तो । 52 A वर्धते; B वध्यते । 53ABD नृपः सरुधिराज्यं च । 54 ABD सुविद्युता । 55 C सौम्याः । 56 C सुरभाः । 57 C अवेषाः । 58 C सुवेषाः । 59 B सुधीपार्श्व; C श्वसनाः; D सुधायाः । 60 C अमेषे । 38AD मुहूर्तें । 1 ११ १२ १३ १४ १५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150