Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 67
________________ भद्रबाहुसंहिता ज्योतिषं केवलं कालं वास्तु-दिव्येन्द्रसंपदो । लक्षणं व्यञ्जनं चिह्न लग्न-विद्यौषधानि च ॥ बला- बलं च सर्वेषां विरोधं च पराजयम् । तत् सर्वमानुपूर्वेण प्रब्रवीहि महामते * ! 11 सर्वानेतान् यथोद्दिष्टान् भगवन् ! वक्तुमर्हसि । प्रश्नं शुश्रूषवः सर्वे वयमन्ये च साधवः ॥ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते ग्रन्थाङ्गसंचयो नाम प्रथमोऽध्यायः ॥ २ ततः प्रोवाच भगवान् दिग्वासः श्रमणोत्तमः । यथावच्छास्त्रविन्यास' द्वादशाङ्गविशारदः ॥ भवद्भिर्यद्यहं पृष्टो निमित्तं जिनभाषितम् । समास - व्यासतः सर्वं तन्निबोधं यथाविधि ॥ प्रकृतेर्योऽन्यथाभावो विकारः सर्व उच्यते । एवं विकारे विज्ञेयं भयं तत् प्रकृतेः सर्दी ॥ उल्कानां प्रभवं रूपं प्रमाणं फलमाकृतिः । यथावत् संप्रवक्ष्यामि तन्निबोधत तत्त्वतः ॥ भौतिकानां शरीराणां स्वर्गात् प्रच्यवतामिह । संभवञ्चऽन्तरिक्षे " तु तज्ज्ञैरुल्केति संज्ञिता ।। तत्र तारा तथा धिष्ण्यं विद्युच्चाशनिभिः सह । उल्काविकारा बोद्धव्या ते पतन्ति निमित्ततः ॥ तारातारा प्रमाणं तु धिष्ण्यं तद् द्विगुणं भवेत् । विद्युद्विशाल - कुटिला रूपतः क्षिप्रचारिणी ॥ अशनिश्वसंस्थाना दीर्घा भवति रूपतः । पौरुषी तु भवेदुल्का प्रपतन्ती विवर्धते ॥ ९ चतुर्भागफला तारा धिष्ण्यमर्धफलं भवेत् । [ रैंक्ताः पि (पी) तास्तु मध्यास्तु श्वेताः स्निग्धास्तु पूजिताः ] पूजिताः पद्मसंस्थाना माङ्गल्यास्ताच पूजिताः ॥ पापाः पापफलं दद्युः शिवाश्चापि शिवं फलम् । व्यामिश्राश्चापि व्यामिश्रं येषां यैः प्रतिपुद्गलाः ॥ १० इत्येतावत् समासेन प्रोक्तमुल्कासुलक्षणम् । पृथक्त्वेन प्रवक्ष्यामि लक्षणं व्यासतः पुनः ॥ । इत्युल्कालक्षणो" द्वितीयोऽध्यायः ॥ ११ [ १,१८-२०; ३, १-९ परशुखङ्ग । † This second half is 34 B, C, and ऋ । 35A योधा । १८ १९ २० Jain Education International For Private & Personal Use Only १ ট 20 S २ ३ ४ ५ १ २ ३ ४ नक्षत्रं यस्य यत्पुंसः पूर्णमुल्की प्रताडयेत् । भयं तस्य भवेद् घोरं यतस्तत् कम्पते हतम् ॥ अनेकवर्णनक्षत्रमुल्का हन्युर्यदा समाः । तस्य देशस्य तावन्ति भयान्युप्राणि निर्दिशेत् ॥ येषां वर्णेन संयुक्ता सूर्यादुल्का प्रवर्तते । तेभ्यः संजायते तेषां भयं येषां दिशं" पतेत् ॥ नीलाः पतन्ति या उल्काः सस्यं सर्वं विनाशयेत् । त्रिवर्णा त्रीणि घोराणि भयान्युत्का निवेदयेत् ॥ विकीर्यमाणा कपिला विशेषं वामसंस्थित । खण्डा भ्रमन्त्यो" विकृतीः सर्वा उल्का भयावहाः || उल्काऽशनिश्च धिष्ण्यं च प्रपतन्ति यतोमुखाः । तस्यां दिशि विजानीयात् ततो भयमुपस्थितम् ॥ सिंह-व्याघ्र-वराहोष्ट्र-द्वीपि श्वान - खरोपमाः । झूल पट्टिशसंस्थाना धनु- बण- गदानिभाः ॥ पाश-वज्रार्सिसंदृशाः परश्वधेन्दुसंनिभाः । शैश- मार्जारसदृशाः पक्षको प्रसंनिभाः ॥ गोध-सर्प-शृगालानां सदृशाः शल्यकस्य च । मेषा - महिषाकाराः काकाऽऽकृतिवृकोपमाः ॥ ७ ८ 1 A वसुदिव्येंद्रसंपच C वासुदेवेन्द्र | 2 A च्छिन्नं । 3 C तथा दिव्यौषधानि च । 4 A महातपः; B महत्तमः । 5 A अङ्गसंचयो । 6 AC दिग्वासा श्रवणो० । 7 B C यथावस्थासु वि° । 8BD निबोधय । 9 A विकारो विज्ञेयः । 10 A स प्रकृतेरन्यथागमः । 11 B यथावस्थं प्र० । 12 B यत्रतः । 13 A संभवाश्चातरि । 14 AC °रिक्षं । 15 B C D निपतन्ति । 16 A C लाराणां । * B आदर्श एवेयं कोष्टकराता पंक्तिरुपलभ्यते । 17 A D मांगल्यान्ताश्च । 18 A पापघोषफलं; C पापघोरफलं । 19 A B लक्षणे; C लक्षणं । 20 C पुंसस्तूर्ण । 21 A यतस्तत्र । 22 AD हतः । 23 B नाचेति । 24 B तेषां । 25 C दिशि । 26 B C वामकस्थिताः । 27 C भ्रमन्तः । 28 C विक्रिताः । 29A मूल° । 30 A गदाक्काया; C गदामयाः । 31 C वज्राणि । 32 A पर सर्वेन्दु C 33 B, C, and D पक्षिणः । not found in B and D. 1 36 D मेषजे । ५ ६ ७ ८ ९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150