Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 62
________________ परिशिष्ट अध्याय ३० सन्ध्याकाले स्निग्धा दण्डतडिन्मत्स्यपरिधिपरिवेषाः । सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकराः ॥ ८ ॥ + + + ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः । जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥ २७ ॥ पलालधूमसञ्चयस्थितोपमा बलाहकाः । बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥ २८ ॥ बिलम्बिनो मोपमाः खरारुणप्रकाशिनः । घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ॥ २९ ॥ दीत विहङ्ग शिवामृगघुष्टा दण्डरजः परिघादियुता च । प्रत्यहमर्कविकारयुता वा देश नरेशसुभिक्षवधाय ॥ ३० ॥ + अध्याय ३३ दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः । धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा मिन्नाः ॥ १ ॥ उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः । विद्युदोभिः परिभस्तद्वत्तारा विपाचयति ॥ २ ॥ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या । तिस्रः सम्पूर्णफला विद्युदथोल्काश निश्चेति ॥ ३ ॥ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥ ४ ॥ विद्युत्सवत्रासं जनयन्ती तटतटखना सहसा । कुटिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥ ५ ॥ Jain Education International + + + टक्का शिरसि विशाला निपतन्ती वर्द्धते प्रतनुपुच्छा । दीर्घा भवति च पुरुषं मेदा बहयो भवन्त्यस्याः ॥ ८ ॥ प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः । गोधाहिधूमरूपाः पापा या चोभयशिरस्का ॥ ९ ॥ ध्वजझषकरिगिरि कमलेन्दुतुरगसंतप्त रजत हं साभाः । श्रीवत्सवज्र शंखस्वस्तिकरूपाः शिवसुभिक्षाः ॥ १०॥ + + + संस्पृशतौ चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च । परचक्रागमनृपवधदुर्भिक्षावृष्टिमयजननी ॥ १२ ॥ + + + शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णनी । क्रमशश्चैतान् हन्युर्मूर्धोरः पार्श्वपुच्छस्थाः ॥ १४ ॥ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धा खण्डा नीचोपगता च तद्दृद्ध्यै ॥ १५ ॥ श्यामा वारुणनीलासृग्दहना सितमस्म निभा रूक्षा । सन्ध्या दिनजा वक्रा दलिता च परागमभयाय ॥ १६ ॥ नक्षत्रप्रघाते तद्भक्तीनां क्षयाय निर्दिष्टा । उदये प्रती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥ १७ ॥ भाग्यादित्यधनिष्ठा मूलेषूल्काहतेषु युवतीनाम् । विप्रक्षत्रिय पीडा पुष्यानिलविष्णु देवेषु ॥ १८ ॥ ध्रुवसौम्येषु नृपाणामुत्रेषु सदारुणेषु चौराणाम् । क्षिमेषु कलाविदुषां पीडा साधारणे च हृते ॥ १९ ॥ २९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150