Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 64
________________ परिशिष्ट दिव्यं ग्रहसंवैकृतमुल्कानिर्घातपवनपरिवेषाः । गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥ ४॥ भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके॥५॥ दिव्यमपि शममुपैति प्रभूतकनकानगोमहीदानैः । रुद्रायतने भूमौ गोदोहात् कोटिहोमाञ्च ॥ ६॥ आत्मसुतकोशवाहनपुरोहितेषु लोकेषु । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः॥७॥ अनिमित्तभङ्गचलनखेदाश्रुनिपातजल्पनाद्यानि । लिङ्गार्चायतनानां नाशाय नरेशदेशानाम् ॥ ८॥ दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि । सम्पर्यासनसादनसङ्गाश्च न देशनृपशुभदाः ॥९॥ ऋषिधर्मपितृब्रह्मप्रोक्तं वैकृतं द्विजातीनाम् । पद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ १०॥ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् । स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ॥ ११॥ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥ १२॥ देवकुमारकुमारिवनिताप्रेष्येषु वैकृतं यत्स्यात् । तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥ १३ ॥ रक्षापिशाचगुह्यकनागानामेतदेव निर्देश्यम् । मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥ १४ ॥ बुद्धा देवविकारं शुचिः पुरोधाख्यहोषितः स्नातः । स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ॥ १५॥ मधुपकेण पुरोधा भक्ष्यबेलिभिश्च विधिवदुपतिष्ठेत् । स्थालीपाक जुहुयाद्विांधवन्मन्त्रेश इति विबुधविकारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च ।। विधिवदवनिपालैयः प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः॥ १७ ॥ राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ॥ १८ ॥ जलमांसाम्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरेषु च नाशो वर्भयं कुरुते ॥ १९ ॥ प्रासादभवनतोरणकेत्वादिष्वनलेन दग्धेषु । तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥२०॥ धूमोऽनग्निसमुत्थो रजस्तमश्चाहिजं महाभयदम् । व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥ २१ ॥ सगरचतुष्पादाण्डजमनुजानां भयङ्करं ज्वलनमाहुः। धूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः॥२२॥ आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा । वैकृतानि यदि वाऽऽयुधेऽपराण्याशु रौद्ररणसंकुलं वदेत् ॥ २३ ॥ मन्त्रैर्वाहनः क्षीरवृक्षात्समिद्भि)तव्योऽग्निः सर्षपः सर्पिषा च । अन्यादीनां वैकृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः ॥ २४ ॥ लामोऽकस्साहक्षाणां निर्दिशेद्रणोद्योगम् । हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥ २५॥ सहस्त्वनुती बालवधोऽतीव कुसुमिते बाले । वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ॥ २६॥ नाशसंग्रामः शोणिते मधुनि रोगः । स्नेहे दुर्भिक्षभयं महद्भयं निःसृते सलिले ॥२७॥ बिरोह वीर्यामसंक्षयः शोषणे च विरुजानाम् । पतितानामुत्थाने स्वयं भयं दैवजनितं च ॥ २८ ॥ से यन्ती कुसुमफलनृपवधाय निर्दिष्टम् । धूमस्तस्मिन् ज्वालाऽथवा भवेन्नृपवधायैव ॥ २९ ॥ INKजल्पत्सु वाऽपि जनसंक्षयो विनिर्दिष्टः । वृक्षाणां विकृत्ये दशभिर्मासैः फलविपाकः॥३०॥ सग्गन्धधूपाम्बरपूजितस्य च्छत्रं निधायोपरि पादपस्य ।। कत्या शिवं रुद्रजपोऽत्र कार्यों रुद्रेभ्य इत्यत्र षडङ्गहोमः॥ ३१ ॥ पायसेन मधुना च भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः। मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते महर्षिभिः ॥ ३२॥ ___+ + + शामिसमनापजामतिवृष्टयां क्षुद्भयं सपरचक्रम् । रोगो ह्यन्तुभवायां नृपवधोऽनभ्रजातायाम् ॥ ३८॥ जातोष्णविपयोसे नो सम्यगृतुषु च सम्प्रवृत्तेषु । षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च ॥ ३९ ॥ यौ सप्ताह प्रबन्धवर्षे प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरकः॥ ४० ॥ साल्पहिरण्यत्वक्फलकुसुमायैर्षितर्भयं विद्यात् । अङ्गारपांसुवर्षे विनाशमायाति तन्नगरम् ॥ ४१॥ पला पिना जलधरैर्विकता वा प्राणिनो यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम् ॥ ४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150