Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 61
________________ भद्रबाहुसंहिता भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः। सौरेण चार्जुनायनवसातियौधेयशिविविप्राः॥ १९॥ शशितनयेनापि जिते बृहस्पती म्लेच्छसत्यशस्त्रभृतः। उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥२०॥ शुक्रे बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति । ब्रह्मक्षत्रविरोधः सलिलं च न पासवस्त्यजति ॥ २१॥ कोशलकलिङ्गवडा वत्सा मत्स्याश्च मध्यदेशयताः। महतीं वजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥ २२ ॥ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः। सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥२३॥ रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् । जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥ असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा। क्षितिजेन टंकणान्ध्रौड्रकाशिबाल्हीकदेशानाम् ॥२५॥ सौम्येन पराभूते मन्देङ्गवणिग्यिहङ्गपशुनागाः । सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाम ॥२६॥ __ अध्याय २१ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैव प्रसषमायाति ॥७॥ सितपक्षभवाः कृष्णे शुक्ले कृष्णा घुसम्भवा रात्रौ । नक्तं प्रभवाचाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥ + + + हादि मृदूदक्छिवशक्रदिग्भवो मारुतो वियद्विमलम् । सिग्धसितबहुलपरिवेषपरिवृतौ हिममयूखाकौ ॥१४॥ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्डमेचकामं वियद्विशुभेन्दुनक्षत्रम् ॥ १५ ॥ सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या । शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसंघाः॥१६॥ + + + पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः। धनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे॥२२॥ मुक्तारजत निकाशास्तमालनीलोत्पलाअनाभासः। जलचरसत्वाकारा गर्भेषु घनाः प्रभूतजलाः॥२३॥ + + + गर्भोपधातलिङ्गान्युल्काशनिपांसुपातदिग्दाहाः । क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥ २५॥ रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः। इत्युत्पातैरेभित्रिविधैश्चान्यैईतो गर्भः॥ २६ ॥ + + + शतमिषगाश्लेषाखातिमघासंयुतः शुभो गर्भः। पुष्णाति बहुम्दिवसान हन्त्युत्पातैर्हतस्त्रिविधैः ॥ २९ ॥ अध्याय २३ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः। शतभिषगैन्द्रखातिषु चत्वारः कृत्तिकासु पश॥६॥ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः। फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिद्रोणाः ॥ ७॥ ऐन्द्रामाख्ये वैश्वे विंशतिः सार्पमे च दशम्यधिकाः। आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः॥ ८॥ पञ्चदशाजे पुष्ये कीर्तिता च वाजिमे दश द्वौ च। रौद्रेऽष्टादश कथिता द्रोणा निरुपद्वेष्वेषु ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150