Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 59
________________ २६ भद्रबाहुसंहिता ज्येष्ठाद्यं पञ्चर्क्ष क्षुत्तस्कररोगदं प्रबाधयते । काश्मीराश्मकमत्स्यान् सचारुदेवीमवन्तींश्व ॥ १८ ॥ आरोहेऽश्राभीरान् द्रविडाम्बष्ठ त्रिगर्त सौराष्ट्रान् । नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य षधः ॥ १९ ॥ षष्ठं नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम् । भूरिधनगोकुलाकुलमनल्पधान्यं कचित् सभयम् ॥ २० ॥ मत्रारोहे शूलिकगान्धारावन्त्यः प्रपीड्यन्ते । वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥ २१ ॥ + + + प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा । केशास्थिशकलबला कापालमिव व्रतं धत्ते ॥ २५ ॥ सौम्योपगतो रससस्यसङ्गयायोशना समुद्दिष्टः । आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥ २६ ॥ अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः । पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च ॥ २७ ॥ आश्लेषासु भुजङ्गमदारुणपीडा वहश्वरञ्छुकः । भिन्दन् मघ महामात्रदोष कृद्भूरिवृष्टिकरः ॥ २८ ॥ भाग्ये शबर पुलिन्दप्रध्वंसकरोऽम्बुनिवह मोक्षाय । आर्यम्णे कुरुजाङ्गल पाञ्चालनः सलिलदायी ॥ २९ ॥ कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः । कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥ ३० ॥ स्वाती प्रभूतवृष्टिर्दृतवणिग्नाविकान् स्पृशत्यनयः । ऐन्द्राग्नेऽपि सुवृष्टिर्वणिजां च भयं विजानीयात् ॥ ३१ ॥ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥ ३२ ॥ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति । श्रवणे श्रवणव्याधिः पाषण्डिभयं धनिष्ठासु ॥ ३३ ॥ शतभिषजि शौण्डिकानामजैकपे द्यूतजीविनां पीडा । कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥ ३४ ॥ अहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् । अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥ ३५ ॥ + + + सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद् रोगान् पित्तकामलां च कुरुते पुष्णाति च प्रैष्मिकम् । हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ॥ ४३ ॥ शिखिभयमनलामे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद्भस्मरूक्षासिता मे ॥ ४४ ॥ अध्याय १० यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः । तदा प्रजानामनयोऽतिघोरः पुरप्रमेदो गतयोर्भमेकम् ॥ १९ ॥ + + + 'वैडूर्यकान्ति रमलः शुभदः प्रजानां बाणातसीकुसुमवर्णनिभश्च शस्तः । पञ्चापि वर्णमुपगच्छति तत्सवर्णान् सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥ २१ ॥ अध्याय ११ ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरुचिरसंस्थितः शुक्लः । उदितो वाप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः ॥ ८ ॥ + + + प्रभासमेता द्विशिखाः षष्टिः शनैश्वराङ्गरुहाः । अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥ १८ ॥ + + Jain Education International ܀ कंका नाम वरुणजा द्वात्रिंशद्वंशगुल्म संस्थानाः । शशिवत् प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥ २६ ॥ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः । चण्डा भयप्रदाः स्यू रूपताराश्च ते शिखिनः ॥ २७ ॥ + + + For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150