________________
उद्देशादि
द्वारनामानि॥
गन्त्री पर्यस्ता आज्यं गतं, उत्सूरे तयोः स्वग्रामं यातोः स्तेनैवषादि हृतं, तथा कुशिष्यगुवोंर्वितथव्याख्यायां कलौ सूत्रार्थहानी ।१५। एतद्विपक्षे एवं घटे भग्ने हा सुष्ठु नाऽचिन्तीत्यऽन्योऽन्यमुक्त्वा ताभ्यां कपरैघृतमात्तं अर्थसिद्धिर्जाता, क्षेमेण गृहं गतौ, एवं सुगुरुशिष्ययोरनुपयोगभणने स्वदोषोक्तौ, यथाऽऽभीरी घटास्यमानेन धारां दत्ते तथा गुरुः शिष्यानुमानेन शास्त्रं, अत्र दृष्टान्तयोजना अयोग्ययोग्यशिष्येषु स्वयं कार्या १६ ॥ १३९ ।। अथ सनयविधि द्वारविधिमाह-' उद्दे'
उद्देसे १ निद्देसे २ निग्गमे ३ खित्त ४ काल ५ पुरिसे ६ अ।
कारण ७ पञ्चय ८ लक्खण ९ नए १० समोआरणा ११ ऽणुमए १२ ॥ १४०॥ उद्देशो वाच्यः, एवं सर्वत्र क्रिया योज्या, तत्र सामान्याभिधानमुद्देशः यथाऽध्ययनमिति १ विशेषाभिधानं निर्देशः यथा सामायिकमिति २ तथाऽस्मिस्तीर्थे कुतो जीवद्रव्यात् सामायिकस्य निर्गमः ३ एवं कस्मिन् क्षेत्रे ४ काले ५ कुतः पुरुषात सामायिक निर्गतं ६ किं कारणं यद्गौतमादयः सामायिक शृण्वन्ति ७ केन प्रत्ययेनार्हतेदमुपदिष्टं गणधरैश्च श्रुतं ८ तथा लक्षणं सामायिकानां श्रद्धानादि ९ नया नैगमादयः १० नयानां समवतरणं ११ कस्य नयस्य किं सामायिकमनुमतं १२ ॥ १४०॥ किं कई
किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केचिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा १२ गरिस २४ फासण २५ निरुत्ती २६ ॥ १४१॥
For Private & Personal Use Only
Jan Education
www.jainelibrary.org