Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 396
________________ आवश्यक निर्युक्ति दीपिका ।। ॥१९७॥ Jain Education Intern चेति उत्तरगुणकरणं उत्तरप्रयोगकरणापरनाम ।। १५६ ।। द्वयमपि स्पष्टयति ' जं जं ' जं जं निजीवाणं, कीरइ जीवप्पओगओ तं तं । वन्नाइ रूवकम्माइ, वावि अज्जीवकरणं तु ॥ १५७ ॥ यद्यनिर्जीवानां पदार्थानां जीवप्रयोगतो जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादौ तदजीवविषयत्वादजीवकरणं ॥ १५७ ॥ ' जीव ' जीवप्पओगकरणं, दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं, पंच सरीराई पढमंमि ॥ १५८ ॥ जीवप्रयोगकरणं द्विविधं मूलप्रयोगकरणं उत्तरप्रयोगकरणं च । पश्च शरीराणि प्रथमं मूलप्रयोगकरणं इति ॥ १५८ ॥ यथा - ' ओरा ' ओरालियाइआई, ओहेणिअरं पओगओ जमिह । निष्फण्णा निष्फज्जइ, आइल्लाणं च तं तिपहं ॥ १५९ ॥ औदारिकादीन्यादिशब्दाद् वैक्रियाहारकतैजसकार्म्मणदेहाः, ओघेनेति सामान्येन मूलप्रयोगकरणं । अथ इतरदुत्तरप्रयोगकरणं तदुच्यते, यत्प्रयोगतः प्रयोगेणेह लोके निष्पन्नात् मूलगुणप्रयोगेण जातात् निष्पद्यते, तदाचानां च त्रयाणां स्यात् । अयमर्थः - पञ्चानां देहानामाद्यं पुद्गलसंघातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं कर्णादिकरणं तूत्तरकरणं आद्यदेहये ए, तैजसकार्मणयोस्तदभावात् । अत्र क्षेपकगाथा 'मूलप्पओगकरणं, पंचण्हवि तं भवे सरीराणं । तिण्हं पुण आइला अंगो गाण करणं तु । १ । ' त्रयाणां पुनराधानां शरीराणां अङ्गोपाङ्गानि कर्णादीनि उत्तरप्रयोगकरणं स्यात् । यत्र कर For Private & Personal Use Only प्रयोगकरणे द्विधा जीवप्रयोग करणम् ॥ ॥१९७॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460