Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 408
________________ आवश्यक निर्युक्तिदीपिका ।। ॥२०३॥ Jain Education Intern पश्चिमार्गे नागं, शुक्लप्रतिपद्दिने किंस्तुघ्नं रात्रौ तु बवं इत्यादि, करणं च तिथेरर्द्ध स्यात् । एषां ज्ञानोपायः - ' परकतिहिओ दुगुणिय, दुरूवीणाय सुकपरकंमि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं । ३ । पक्षतिथयो द्विगुणिताः कार्याः, ततथेच्छुक्लपक्षः स्यात्तदा द्विरूपहीनाः कार्याः । ततः सप्तभिर्हते दैवसिकं करणं स्यात्तचैवं रूपाधिकं रात्रौ स्यात् । तत्र पक्षतिथिर्यथाऽद्य तृतीया ३, सा द्विगुणा जाता ६, सापि शुक्लपक्षे द्विरूपहीना जाता ४, सप्तभिश्वात्र भागो न पूर्यतेऽतो लब्धं तृतीया दिने चतुर्थ तैतिल करणं, रात्रौ तु रूपाधिकत्वे गरादि । कृष्णपक्षे तु द्विरूपहीनत्वाभावात् षष्ठं वणिक, रात्रौ च रूपाधिकं विष्टिः ७, उक्तं च ' किण्हनिसि तइयदसमीसत्तमिचउद्दसीए अह विट्ठी । सुकच उत्थिकारसिनिसि अट्ठमि पुनिमाए दिवा । ४ । ' सुद्धस्स पडिवइनिसिं पंचमिदिणि अट्ठमीए रतिं तु । दिवसस्स वारसी पुण्णिमाए रतिं ववं होइ । ५ । ' बहुलस्स उत्थीए दिवा य तह सत्तमीए रतिंमि । इक्कारसीय उ दिवा बवकरणं होइ नायवं । ६ । ' कृष्णपक्षे ३- १० निशि ७ - १४ अह्नि विष्टिः । शुक्ले ४-११ निशि ८-१५ दिवा विष्टिः । शुद्धस्य शुक्लपक्षस्य १ निशि पश्चमी ५ दिने ८ रात्रौ १२ दिने १५ रात्रौ ववं स्यात् । बहुलस्य कृष्णक्षस्य ४ दिवा ७ रात्रौ ११ दिवा ववं स्यात् । एवं क्रमेणाग्रतस्तिथ्यर्द्धमानानि बाल वादीनि स्युरेतानि च मासमध्ये कृष्णचतुर्दशीं यावत् पुनः पुनरायान्तीति चलान्युच्यन्ते । ततः कृष्णचतुर्दशीपश्चिमार्द्धादारभ्य शकुन्यादीनि ४ करणानि स्युस्तानि मासान्तरेकवारं आयान्तीति स्थिराण्युच्यन्ते ।। १०२५ ॥ उक्तं कालकरणं । अथ भावकरणं, भावः पर्यायः तस्य च जीवाजीवोपाधिभेदेन वैविध्यात्तत्करणमप्यौघतो द्विधेत्याह 'जीव' जीवजीवे भावे, अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहं, सुअकरणं नो अ सुअकरणं ॥ For Private & Personal Use Only क्षेत्रकालकरणे ॥ 1120311 www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460