Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 415
________________ Jain Education Intern द्वारं चिन्त्यं, गहनैर्न भाव्यं । भाष्यं ' पव ' पव्वज्जाए जुग्गं, तावइ आलोअणा गिहत्थेसुं । उवसंपयाइ साहूसु, सुत्ते अत्थे तदुभए अ ॥ १७९ ॥ प्रव्रज्याया यद्योग्यं प्राणिजातं पुंस्त्रीक्लीवभेदं तदन्वेषणीयं । तावत्यालोचना अवलोकना वा गृहस्थेषु कार्या यथा द्रव्यतो नक्कीबादिः, क्षेत्रतो नानार्यक्षेत्रजः, कालतः शीतोष्णादिना न क्लाम्यति, भावतो नीरोगानलसादिः । एवमालोचनाया योग्यतानिर्णयादनु सर्वसामायिकं दद्यान्न शेषाणां निषिद्धदीक्षाणामिति नयः, एवं गृहस्थेपूक्तं । साधुषु पुनः सामायिकस्य सूत्रेऽर्थे तदुभये चोपसम्पदि आलोचना स्यात् । इह यदा कोऽपि नवदीक्षित एव ग्लानत्वादिहेतुनाऽनधीतसामायिको विस्मृतसामायिको वा स्वगुर्वभावेऽन्यत्र सामायिकसूत्रार्थाद्युपसम्पद्यते तदाऽसावालोचनां दत्ते, अत्र विधिः सामाचार्यामुक्त एव, स च यावन्मात्रं सूत्रं जानाति तावतैव प्रतिक्रमणादि कुर्यादेवमपि स चारित्रपरिणामोपेतत्वाद्यतिरेव ॥ १७९ ॥ गतमालोचनाद्वा० १ । अथ विनीतस्येति ' आलो ' आलोइए विणीअस्स, दिजए तं पसत्थखित्तंमि । अभिगिज्झ दो दिसाओ, चरंतिअं वा जहाकमसो ॥ आलोचिते सति विनीतस्य गुर्वद्विधावनाद्यनुरागवतस्तद्दीयते । भाष्यं - 'अणुरत्तो भत्तिगओ, अमुई अणुयत्तओ विसेसन्नू । उज्जुतगऽपरितंतो इच्छियमत्थं लहइ साहू । १।' भक्तिगतो भक्तिस्थितः, अमोची ताडितोऽपि गुरुपार्श्वामोचको, अनुवर्त्तको गुरुचित्तानुवर्त्तनाशीलः, विशेषज्ञः प्रस्ताववेत्ता, उद्युक्तः उद्यमपरः, अपरितान्तोऽनिर्विण्णः । गतं विनीतद्वा० २ । अथ क्षेत्रद्वा० For Private & Personal Use Only सामायिककरणे नयत इति द्वारम् ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460