Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 459
________________ तिसूत्र बोघि प्रमादेनाकुर्वन्नन्यां प्रार्थयन्नस्याः परस्याश्च बोधेश्यसीति निर्वचनं निरुक्तं वक्तव्यः । तत इमां जिनवरोक्तां बोधि 'चदेसु नि| गृहाण ॥ ११०६-११०७ ॥ न च चैत्याद्यालम्बनं चेतस्याधाय प्रमाद्यं यतः 'चेह' Nम्मलयरे' | चेइयकुलगणसंघे, आयरिआणं च पवयण सुए अ। सवेसु वि तेण कयं, तवसंजममुज्जमंतेणं ॥११०८॥ गाथा___चैत्याद्यर्हतां, कुलं च(चा)न्द्रकुलादि, गणः कुलानां सङ्घातः कोटीगणादिः, सङ्घः साध्वादिः, आचार्याः, णं व्याख्या॥ वाक्यालङ्कारे । चशब्दादुपाध्यायादयः । प्रवचनं शासनं । श्रुतं १२ अङ्गानि, सर्वेष्वप्येषु तेन कृत्यं कृतं, किंरूपेण ? तपसंयमयोरुद्यच्छता ।। ११०८ ॥ 'चंदेसु निम्मलयरे'ति सूत्रम् चंदेसु निम्मलयरा, आइच्चेसु अहिअं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥ पञ्चम्यर्थे सप्तमी, चन्द्रेभ्यो निर्मलतराः कर्ममलकलकाभावात् । आदित्येभ्योऽप्यधिकं प्रकाशकराः लोकालोको- 11 द्योतकत्वात् । सागरवरः स्वयम्भूरमणस्ततोऽपि गम्भीराः अलभ्यपारत्वात् , सिद्धा निवृत्ताः, सिद्धिं दिशन्तु ददतु । अत्र | नियुक्तिः ।। ७ ॥ 'चंदा' | चंदाइच्चगहाण पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो, लोगालोगं पगासेइ ॥११०९॥ केवलिकं सम्पूर्ण ज्ञानं तल्लाभः ॥ ११०९ ।। उक्तोऽनुगमः, नयाः सामायिकवत् । इति श्री चतुर्विंशतिस्तवाध्ययनं २ । Jain Education a l For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460