Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक- नियुक्तिदीपिका ॥
॥२२८॥
कर्मक्षयात् ॥ ११०४ ॥ ' भत्ती'
क्रियाभत्तीइ जिणवराणं, परमाए खीणपिज्जदोसाणं। आरुग्गबोहिलाभं समाहिमरणं च पावति ॥११०५॥ प्रमादिनं ___ परमया जिनवराणां भक्त्याऽऽरोग्यादि प्राप्नुवन्ति ॥ ११०५ ॥ अथ जिनभक्तिमात्रादेव पुनर्बोधिलाभो भावीतिवादिनं ||
प्रत्युपक्रियाप्रमादिनं प्रत्युपदेशगाथे 'लद्धिलद्धि
देशः॥ लद्धिल्लिअं च बोहिं, अकरितोऽणागयं च पत्थंतो। दच्छिसि जहंतं विन्भल! इमंच अन्नं च चुकिहिसि॥ लद्धिल्लिअं च बोहिं, अकरितोऽणागयं च पत्थंतो। अन्नंदाइं बोहि, लब्भिसि कयरेण मुल्लेण ? ॥११०७॥
लब्धां बोधिं-सुबुद्धिं सदनुष्ठानेन सफलामकुर्वन् , च एवार्थे, अनागतां च बोधि प्रार्थयन् यथा द्रक्ष्यसि वीक्षिष्यसे तथा श्रुणु हे विह्वल ! जड ! इमां च बोधि आश्रित्य 'चुकिहिसि' भ्रंशिष्यसे । द्वितीयगाथायां अन्यामिदानी बोधि कतरेण मूल्येन लप्स्यसे ? अयं भावः-बोधौ सत्यां इह क्रियावतोऽन्यभवेऽपि बोधिः स्यानान्यस्य, यश्च ग्रन्थिभेदादन्वाधबोधिलाभः स राधावेधाभः । अत्र क्षेपकगाथे-'बोही दवे भावे, दवे पउमाइ भावनाणाई । नाणाइतिहालद्धी जोगे जोगं च कुवंतो । १। कोडगइ पत्थयंतो, मच्छं चुक्तिहिसि तुमंपि एमेव । निव्वयणं वत्तत्वो तो गिण्ह इमं जिणवरुतं । २। बोधिर्द्विधा द्रव्ये भावे च । द्रव्ये पद्मादेबोंधिः, भावे ज्ञानादेोधिः । तत्र ज्ञानादित्रिविधलब्धियोगः, तद्योगं रत्नत्रयं च कुर्वन् भावे बोधिवान् स्यात् । यथा जम्बुकः कोष्टगतायां उदरगतायामिव मांसपेश्यां सत्यां मत्स्यं प्रार्थयन् मत्स्यात् मांसाच्च भ्रष्टः, शिष्य ! त्वमप्येवं प्राप्तां
॥२२८॥
Jain Education in
iral
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 456 457 458 459 460