Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
'कित्तियवंदिये तिसूत्रगाथाव्याख्या।
बावश्यक
जिनवराः, अपिशब्दादन्येऽपि तीथकरा मे प्रसीदन्तु । यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानचिन्त्यचिन्तामनियुक्ति || णीनुदिश्यान्तःकरणशुद्ध्या स्तोतॄणां तत्पूर्वकैवेष्टफलाप्तिः स्यात् ॥ ५॥ 'कित्तियवंदिय ' इत्यादि सूत्रम् दीपिका ॥ | कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिला , समाहिवरमुत्तमं दिंतु ॥६॥
___ कीर्तिताः स्वनामभिः वन्दिताः-स्तुताः, महिता भावपूजया ये एते प्राणिलोकस्य मध्ये निर्गतकर्ममलत्वेनोत्तमाः ॥२२७॥
प्रधानाः, सितं बद्धं कर्म ध्मातं दग्धमेषामिति सिद्धाः। आरोग्यं मोक्षं, बोधिलाभं सुधर्माप्ति, समाधिवरं ज्ञानादिरूपं भावसमाधिं वरं उत्तमं सर्वोत्कृष्टं ददतु ॥६॥ अथ सूत्रस्पर्शिनियुक्तिः, स्तवकीर्तनवन्दनैकार्थिकान्याह ' थुति' थुतिथुणणवंदणनमंसणाणि एगा?आणि एयाणि। कित्तण पसंसणावि अ, विणयपणामे अएगट्ठा॥१०९९ * स्तुतिः लध्वी, स्तवनं महद्, वन्दनं गुणग्रहणं, नमस्करणं वाचा, कीर्तनप्रशंसने विनयप्रणामौ चैकार्थाः ॥१०९९॥ 'मिच्छ' | मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ। तिविहतमा उम्मुक्का, तम्हा ते उत्तमा हुंति ॥११००॥ __मिथ्यात्वमोहनीयमिति दर्शनसप्तकं, ज्ञानावरणं पश्चधा, चारित्रमोहं १२ कपाय ९ नोकषाय भेदैरेकविंशतिधाऽस्मात्रिविधतमस उन्मुक्तास्तस्मात्ते उत्तमाः स्युः ॥ ११०० ॥ 'आरो' आरोग्गवोहिलाभं समाहिवरमुत्तमंच मे दिंतु। किं नुहुनिआणमेअंति? विभासा इत्थ कायवा॥११०१॥
१ पुष्पादिभिः पूजिताः इति हारि० वृत्तौ अन्यत्र च ।
॥२२७||
Jan Education Intel
For Private & Personal use only
| www.janelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460