Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
उसभम
जियं चेत्यादिसूत्रगाथात्रयव्याख्या ॥
इति संज्ञया वृद्धैरुक्तः १८ ॥ १०१५ ॥ 'वर' वरसुहिमल्लसयणमि, डोहलो तेण होइ मल्लिजिणो। जाया जणणी जं सुवयत्ति मुणिसुवओ तम्हा॥ ___मल्लसयणंमी'ति मालाशय्याविषये दोहदः १९ । 'जाया' जननी पिता च सुष्ठु श्राद्धव्रतौ, मनुते सर्व वेत्तिति मुनिः, स चासौ सुव्रतश्च २० ॥ १०९५ ।। 'पण' पणया पञ्चंतनिवा दंसियमित्ते जिणंमि तेण नमी। रिद्वरयणं च नेमि उप्पयमाणं तओ नेमी॥१०९७॥
पुरं रुध्वा स्थिताः प्रत्यन्तनृपाः सीमसन्धिभूपा जिने दर्शितमात्रे इति, कोऽर्थः-सगर्भे मातरि अट्टालकस्थायां दर्शितायां प्रणताः । २१ । 'रिठ्ठ०' माता स्वप्ने रिष्टरत्नमयी नेमि-चक्रधारां उत्पतन्तीं ददर्श । अरिष्टं नमयतीत्यरिष्टनेमिर्वा २२ ॥१०९७ ।। 'सप्पं सप्पं सयणे जणणी, तंपासइ तमसि तेण पासजिणो। वड्डइ नायकुलंति अ,तेण जिणो वद्धमाणुत्ति ॥ ___ तमसि ध्वान्ते सप्तफणं सप्पं शयने प्रत्यक्षं पश्यति, दृशिधातोश्छादसत्वात् पार्श्वः २३ । 'वड' ज्ञातानां क्षत्रियाणां कुलं हिरण्यादिना बर्द्धते' २४ ॥ १०९८॥'एवं मए अभिथुआ' इत्यादि सूत्रम् एवं मए अभिथुआ विहुयरयमला पहीणजरमरणा। चउवीसंपि जिणवरा,तित्थयरा मे पसीयंतु ॥५॥
एवं मयाऽभिस्तताः, विधतरजोमलाः, बध्यमानं कर्म रजः प्राग्बद्ध त मलं । प्रहीणजरामरणाः, चतुर्विंशतिः अपि
Jain Education Intern
For Private & Personal Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460