Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यकनियुक्ति- दीपिका ॥
11
॥२१५॥
पन्नासं । तीयाणागयसंपइगुणियं कालेण होइ इमं । ७।' लब्धं च तत्फलं च लब्धफलं तस्य मानं प्रमाणमेतत् , यथा सर्वेषा- सावद्यमपि मूलभेदानां भेदभङ्गाः ४९ भवन्ति ते च प्राग् दर्शिता एव, लब्धफलमानं ४९ भङ्गरूपं तीतानागतसम्प्रतिकालेन योगप्रत्यागुणितमिदं भवति, यथा 'सीयालं भंगसयं, कह ! कालतिएण होइ गुणणाओ । तीयस्स पडिकमणं पच्चुप्पन्नस्स संव- ख्यानरणं । ८ ।' पञ्चक्खाणं च तहा होइ एसस्स एव गुणणाओ । कालतिएणं भणियं जिणगणहरवायगेहिं च । ९ ।' सप्त- मेदाः ॥
चत्वारिंशं भङ्गशतं स्यात्कथमित्याह-कालत्रिकेण गुणनात् , यथाऽतीतस्य सावधस्य प्रतिक्रमणं निन्दादिना, प्रत्युत्पन्नस्य | वर्तमानस्य संवरणं अकरणेन, एष्यतो भविष्यत्कालसम्बन्धिनश्च प्रत्याख्यानं निषेधेन, एवं कालत्रिकेण गुणनात् जिनैर्गणधरैर्वाचकैश्च भणितं । स्थापनाअथ प्रकृतगाथायामेव साधुप्रत्याख्यानभेदानाह-'तिविहं तिविहेणं समिइगुत्तीही 'त्यादि, त्रिविधं
योगाः त्रिविधेन, अनेन सर्वसावद्ययोग
१ करणानि प्रत्याख्यानादर्थतः २७ भेदा
लब्धफलं उक्ताः, यथा मनसा न करोति १, नकारयति २, नानुजानाति ३, एवं वाकायाभ्यामपि त्रिकं त्रिकं चेति भेदाः ९, कालत्रयगुणाः २७, इदं च प्रत्याख्यानजातं AUR१५॥
तिविहं तिविहेणं तिविहं दुविहेणं तिविहं एगविहणं
दुविहं तिविहेणं दुविहं दुविहेणं
एगविहेणं एगविहं तिविहेणं एगविहं दुविहेणं एगविहं एगविहेणं
0
AN
३
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460