Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 441
________________ __ जीवाजीवान् रूप्यरूपिभेदान् सप्रदेशाप्रदेशभेदानित्येवंभूतं द्रव्यलोकं जानीहि । तत्र सकर्माणो जीवाः, पुद्गलाश्च रूपिणः । अन्ये जीवा धधिकिाशाः कालश्चारूपिणः । एकैकाणवः कालश्चाप्रदेशाः, एकैकाणून् कालं च विना सर्वद्रव्याणि सप्रदेशानि, द्रव्यमेव लोको द्रव्यलोकस्तं जानीहि । अस्यैव व्यापकं धर्म दर्शयति-नित्यानित्यं च यद् द्रव्यं सर्वमपि, चशब्दादमिलाप्याऽनभिलाप्यादि, स द्रव्यलोकः ॥ १९६ ॥ स्थापना जीवाजीवयोनित्यानित्यताम्॥ द्रव्यतो संसारीजीवो रूपी १ नारकादिपर्यायेण द्वयादिसमयेषु सप्रदेशः नारकादी आद्यसमयोत्प नोऽप्रदेशः । जीवो द्रव्यतया नित्यः । पर्यायतोऽनित्यः । अरूपी सिद्धः स द्वितीयादिसमये सप्रदेशः । आद्यसमयसिद्धोऽनन्तर सिद्धोऽप्र० । द्रव्यार्थतया नित्यः पर्या यार्थतयाऽनित्यः एवं जीवानाश्रित्योक्तं अथाजीवाः रूपी पुद्गलास्तिकायः द्वयणुकादिः द्विप्रदेशावगाढा दिः द्वयादिसमयस्थितिः द्वयादिगुणकृष्णादिः सप्र० अणुः एकप्रदेशावगाढः एक समयस्थितिः एकगुणकृष्णादिरप्रदेशः । अरूपिणो धर्माधर्माकाशास्तिकायाः सप्रदेशा, कालोऽप्रदेश, | नित्याः पर्यायतोऽनित्याः | अथ जीवाजीवयोर्नित्यानित्यतामाह 'गइ | गई सिद्धाभविआयो,अभैविअ पुग्गले अणागर्यद्धा य । तीअर्द्ध तिन्नि कार्यों, जीवाजीवेटिई चउहा।१९७१ सामायिकाध्ययने इव व्याख्येया, किन्तु जीवाजीवयोव्यत्वेन नित्यत्वेऽपि गत्यादिपर्याययोगाचतुर्विधा स्थितिः स्यात् । Jain Education Intel For Private & Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460