Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
नाणं भावुजोओ जह भणियं सवभावदंसीहिं। तस्स उवओगकरणे, भावुजोअंविआणाहि ॥१०६७॥ धर्म___ यथा सर्वभावदर्शिभिर्वस्तुस्वरूपं भणितं, तथा तस्य यद्ज्ञानं स भावोद्योतः, सम्यग् वस्तुबोधात् । तदपि नाविशेषणो- IN/ निक्षेपाः॥ द्योता, किन्तु तस्य ज्ञानस्योपयोगकरणे सति भावोद्योतं जानीहि, कोऽर्थः-अर्हत्प्रणीतवस्तुस्वरूपोपयोगे ज्ञातुर्भावोद्योतस्तस्य च कर्त्तारोऽर्हन्त इत्याह ।। १०६७ ॥' लोग' लोगस्सुजोअगरा, दव्वुज्जोएण न हु जिणा हुति। भावुजोअगरा पुण, इंति जिणवरा चउवीस॥१०६८॥ ___ भावोद्योतेनोद्योतकरा भावोद्योतकरा मध्यमपदलोपी समासः ॥ १०६८ ॥ 'दव्यु' उज्जोउज्जोओ, पगासई परिमियम्मि खित्तमि । भावुजोउज्जोओ, लोगालोगं पगासेइ ॥ १०६९॥
द्रव्योद्योतानां अर्कादीनां उद्योतः प्रकाशः परिमिते क्षेत्रे वस्तु प्रकाशयति, 'पहासई 'ति वा पाठः प्रभासते दीप्यते इति, भावोद्योतस्य ज्ञानस्योद्योतो लोकालोकं ॥१०६९ ॥ अथ करशब्दं धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वात् मुक्त्वा धर्म व्याख्याति 'दुह' | दुह दवभावधम्मा, दवे दवस्स दवमेवऽहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥१०७०॥
धर्मो द्विविधो द्रव्यतो भावतश्च । तत्र द्रव्ये जीवादी धर्मो ज्ञानादिद्रव्यधर्मः, द्रव्यस्यानुपयुक्तस्य धर्मोऽनुष्ठानं | द्रव्यमेवाऽथवा द्रव्यधर्मो धर्मास्तिकायः, तिक्तादिर्वा द्रव्यस्य स्वभावो द्रव्यधर्मः, गम्यादिर्वा स्त्रीविषयो द्रव्यधर्मः ।
Jan Education inte
For Private & Personal Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460