Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
पर्यायलोकः॥
॥२०१॥ 'तिबो' | तिबो रागो अदोसो अ, उइन्नो जस्स जंतुणो। जाणाहि भावलोअं, अणंतजिणदेसिअंसम्मं ॥२०२॥ ____ यस्य जन्तोरुदी) उदयं प्राप्तः तं जन्तुं तेन रागद्वेषरूपभावेन लोक्यत्वात् भावलोकं जानीहि । अनन्तैजिनैः ॥ २०२ ॥ 'दव्व' दवगुणखित्तपज्जवैभवाणुभावे अ भावपरिणोंमे। जाण चउविहमेअं, पज्जवलोगं समासेणं ॥२०३॥
द्रव्यस्य गुणा वर्णादयस्तथा क्षेत्रस्य पर्याया अगुरुलघवो भरतादिभेदा वा ऊर्ध्वलोकादयः भवस्य नारकादेरनुभावस्तीब्रःखादिः, उक्तं च-'अच्छिनिमीलियमित्तं नथि सुहं दुरस्कमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पञ्चमाणाणं ।१।' अक्षिनिमीलितमात्रमपि सौख्यं नास्ति, अनुबद्धं सततं दुःखमेवास्ति । 'असुभा उब्बियणिज्जा सदरसा रूवगंधफासा य । नरए नेरइयाणं दुक्कयकम्मोवलित्ताणं । २।' नरके शब्दादयोऽशुभा वेदनीयाः इत्यादि । तथा भावानां जीवाजीवानां परिणामस्तेन तेन सुरनारकादिभावेन कुण्डलकलशादिभावेन च परिणमनमित्यर्थः, जानीहि ।। २०३॥ द्रव्यगुणादीनाह 'वन्न' वन्नरसगंधसंठाणफासट्राणगइवन्नमए । परिणाम अ बहविहे, पज्जवलोगं विआणाहि ॥२०४॥
वर्णाः कृष्णादयः५, रसास्तिक्तादयः५, लवणस्य सर्वरसत्वेनागणितत्वात् । गन्धौ सुगन्धो दुर्गन्धश्च । संस्थानानि परिमण्डलवृत्ताऽऽयतव्यस्रचतुरस्रभेदात् ५, स्पर्शा मृदुखरस्निग्धरुक्षशीतोष्णगुरुलघुभेदाः८ स्थानमवगाहनारूपं, तच्चैकप्रदेशाधनेकधा,
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460