Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक नियुक्ति दीपिका ॥
ते इति
॥२२३॥
७१॥
होइ दुखि
तत्र केषाश्चिमातुलदुहिता गम्या भोग्या अन्येषामगम्येति । तथा कुलिङ्गो वा कुतीर्थिकधर्मो द्रव्यधर्मः ॥ १०७० ॥ 'दुह|| तीर्थदुह होइ भावधम्मो, सुअचरणे वा सुआमि सज्झाओ। चरणमि समणधम्मो, खंतीमाई भवे दसहा॥ निक्षेपाः॥
भावधर्मो द्विधा श्रुतधर्मश्वरणधर्मश्च । श्रुते इति श्रुतविषयो धर्मः स्वाध्यायः सर्व श्रुतज्ञानं । चरणे इति चरणविषयो धर्मः श्रमणधर्मः क्षान्त्यादिरूपो दशधा भवेत् ॥ १०७१ ॥ अथ पाठान्तरं 'दुविहो य होइ धम्मो दव्वधम्मो य । भावधम्मो य | धम्मस्थिकाय दव्वे दबस व जस्स जो भावो । १। भामि होइ दुविहो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो । २।' प्रागुक्तार्थयुक्त्या व्याख्येयं । अथ तीर्थ 'नाम' नाम ठवणातित्थं, दवतित्थं च भावतित्थं च । एकेपि अ इत्तोऽणेगविहं होइ णायत्वं ॥ १०७२ ॥
नामतीर्थ स्थापनातीर्थमित्यादि । इतो नामादिनिक्षेपादनु एकैकं नामादितीर्थमनेकविध ज्ञातव्यं । तत्र नामतीर्थमनेकधा जीवाजीवविषयादिभेदात् । स्थापनातीथं तु साकारानाकारस्थापनाभेदात् ॥ १०७२ ॥ द्रव्यभावतीर्थे ज्ञशरीरादिभेदादनेकधा स्यातां, तत्र ज्ञशरीरादिव्यतिरिक्ते द्रव्यभावतीर्थे व्याख्याति 'दाहो' दाहोवसमं तण्हाइ, छेअणं मलपवाहणं चेव। तिहि अत्थोह निउत्तं, तम्हा तं दवओ तित्थं ॥१०७३॥
द्रव्यतीर्थ मागधादि तच्च, दाहस्योपशमो यस्मिन् तत् दाहोपशम, तथा तृष्णायाः छेदनं, मलप्रवाहनं च । एभित्रिभिरथैः करण तैनिश्चयेन युक्तं अर्थ तस्मात्तद्रव्यतस्तीथं पृषोदरादित्वान्निपाते तीर्थमिति सिद्धं । नोआगमतो भावतीर्थ क्रोधा
॥२२३॥
Jain Education Intel
For Private & Personal use only
aloww.jainelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460