Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
चतुर्विंशत्यादेनिक्षेपाः ।।
आवश्यकता घनिष्पनोऽध्ययनमिति । नामनिष्पन्नस्त्वेवं 'चउ' नियुक्ति- चउवीसगत्थयस्स उ, णिक्खेवो होइ णामणिप्फण्णो। चउवीसगस्स छक्को, थयस्स उ चउबिहो होइ॥ दीपिका ॥
___चतुर्विशतिस्तवाध्ययनस्य नाम्ना निष्पनो निक्षेपो न्यासो भवति, यथा चतुर्विंशतिस्तव इति । तत्रापि चतुर्विशतेः ॥२१८॥ | शब्दस्य षटूः षड्विधः, स्तवस्य तु चतुर्विधो निक्षेपः ॥ १०६३ ॥ तद्यथा ' नाम'
NI नामंठवणा दविए, खित्ते काले तहेव भावे । चउवीसगस्स एसो, निक्खेवो छविहो होइ ॥१९१॥ ___नामचतुर्विंशतिः, स्थापनाचतुर्विंशतिरित्यादि । तत्र नामचतुर्विंशतिरिति यस्य जीवस्याजीवस्य वा चतुर्विशतिरिति नाम क्रियते, चतुर्विशतीतिशब्दो वा । स्थापनाचतुर्विंशतिरक्षादावियं चतुर्विंशतिरिति स्थापना । द्रव्यचतुर्विंशतिर्द्रव्याणां सचित्ताचित्तमिश्ररूपाणां द्विपदचतुष्पदापदरूपाणां वा चतुर्विंशतिः । क्षेत्रचतुर्विशतिर्भरतादीनां । एवं काले समयादीनां,
भावे कृष्णादिपर्यायाणां । इह सचित्तद्विपदतीर्थकद्रव्यचतुर्विंशत्याऽधिकारः ॥ १९१ ॥' नाम' IN नाम ठवणा दविए, भावे अथयस्स होइ निक्खेवो। दवथओपुप्फाई, संतगुणुक्त्तिणा भावे ॥१९२॥
नामस्तवः, स्थापनास्तव इत्यादि । आद्यौ स्पष्टौ । द्रव्यस्तवः पुष्पादिः, कारणे कार्योपचारात् , पुष्पादिमिः पूजा द्रव्यस्तवः इत्यर्थः । इह चूर्णि(णौ) 'आदिग्रहणेण वत्थगंधालंकारादिग्रहणं'। भावस्तवः सद्गुणोत्कीर्तना-सतां विद्यमानानां गुणानां कीर्चना कथना ।। १९२ ॥ 'दव'
||२१८॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intel

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460