Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 431
________________ Jain Education Internal स्त्रिभिर्द्वितीयो मूलमेदः २ | न करोति न कारयति कुर्वन्तं नानु० मनसा १, एवं वाचा २, एवं कायेन ३, एष त्रिधा तृतीयो मूलभेदः ३ । तथा 'दुविहं तिविहेणं' एष भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा कायेन १, एवं न करोति कुर्व्वन्तं नानु० २, एवं न कारयति कुर्व्वन्तं नानुजा० मनसा वाचा कायेनेति तुर्यो मूलभेदः ४ । अथ 'दुविहं दुविणे 'ति भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा १, एवं न करोति कुर्व्वन्तं नानुजानाति २, न कारयति कुर्व्वन्तं नानु० ३, एते ३ भङ्गाः मनोवाग्भ्यां लब्धाः, एवमेव मनः कायाभ्यां ३, तथा मनोवाग्भ्यां ३, एवं भङ्गाः ९, पञ्चमो नवधा मूलभेदः ५ । अथ 'दुविहं एगविहेणं 'ति भङ्गः, न करोति न कारयति मनसा १, एवं न करोति कुर्व्वन्तं नानुजानाति २ न कारयति कुर्व्वन्तं नानु० ३, एवं ३ भङ्गा मनसा लब्धाः एवं वाचा त्रयं, कायेनापि त्रयं, जाताः ९, षष्ठो नवधा मूलभेदः ६ । अथ ' एगविहं तिविहेणं ' भङ्गाः न करोति मनोवाक्कायैः १ एवं न कारयति २, कुर्व्वन्तं नानुजा० मनोवाक्कायैः ३, एप त्रिधा सप्तमो भेदः ७ । अथ 'एगविहं दुविहेणं' भङ्गः, न करोति मनोवाग्भ्यां १, एवं मनः कायाभ्यां २, एवं वाक्कायाभ्यां ३, न करोतीति पदेन यथा भङ्गा ३, तथा न कारयतीति पदेनापि ३, कुर्व्वन्तं नानुजानाति अत्रापि ३, एवं भङ्गाः ९, अष्टमो नवधा भेदः । अथ 'एगविहं एगविहेणं 'ति भङ्गः, न करोति मनसा १, एवं न कारयति २, कुर्व्वन्तं नानु० ३, एवं वाचापि ३, कायेनापि ३, एवं (नवधा) नवमो मेदः ९ । अत्राद्ये भङ्गे एको भेदः १, द्वितीयतृतीयतुर्येषु प्रत्येकं भङ्गत्रयं पञ्चमषष्ठयोर्नव नव, सप्तमे त्रिकं, अष्टमनवमयोर्नव नवेति, भङ्गाः सर्वे मीलिता : ४९, अतीतं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामीति कालत्रयगुणिताः १४७ भङ्गाः, उक्तं च-' लद्धफलमाणमेयं भंगाओ भवंति अउण For Private & Personal Use Only सावध योगप्रत्या ख्यान भेदाः ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460