Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 429
________________ सावद्ययोगप्रत्याख्यानमेदाः॥ १११ चत्वारिंशं भेदशतं तु भाव्यते-'सीयालं भंगसयं, गिहिपच्चरकाणमेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं । १ । तिन्नि तिया तिनि दुया, तिनिकिक्काय हुन्ति जोगेसु । तिदुएकं तिदुएकं तिदुएकं चेव करणाई । २ । पढमे लब्भइ एगो, सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा, तिगुणिय सीयालभंगसयं ।३।' त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाच योगेषु कृतकारितानुमतिभेदात्रिषु सावधव्यापारेषु, त्रिको द्विक एकः, त्रिको द्विक एकः, त्रिको द्विक एककः, करणानि मनोवाकायरूपाणि त्रीणि । एतैश्च योगकरणैः ४९ भङ्गाः स्युः । तत्र प्रथमे योगत्रिककरणत्रिकरूपे संयोगपदे एककः | एकभङ्गरूपो लभ्यते। शेषेषु पदेषु त्रिकं, त्रिकं, त्रिकं, द्वौ नवको, एकं त्रिकं, द्वौ नवको इति, स्थापना । | ३३३ योगा एते ४९ भेदास्त्रिगुणाः कालत्रयगुणिताः १४७ भङ्गाः । अत्र भावना-'न करोति न कारयति कुर्वन्तं नानुजानीते, मनसा वाचा कायेन १, इत्याद्यो मूलभेदः । अत्राह-'न करेईचाइतियं गिहिणो कह होइ देसविरयस्स ? । भन्नइ विसयस्स बहि, पडिसेहो अणुमईएवि । ४ ।' न करोतीत्यादित्रिक देशविरतस्य गृहिणः कथं भवति ? गुरुः-भण्यते, विषयस्य त्रिकरणगोचरस्य बहिः सर्वसावधेऽनुमतेरपि निषेधः स्यात । उक्तं च 'जं किंचिदप्पजोयणमप्पप्पं वा विसेसिङ वत्थु । पञ्चरिकज न दोसो सयंभुरमणाइमच्छुन्छ । ५।' यकिञ्चिदप्रयोजन कार्यानहं अप्राप्यं वा-यक्षीरान्धिजलादिवस्तु विशिष्य त्रिविधं त्रिविधेन प्रत्याख्यायान दोषः, स्वयम्भरमणादिमत्स्यवत् । अथ भाष्यं-'केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिठं पबत्तीए विसेसेउं Jain Education inte For Private & Personal use only I www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460