Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
जीवितनिशेपाः॥
क्षेत्रप्रत्याख्यानं निर्विषयादि यो निर्विषयः कृतो देशं त्याजितस्तस्य देशरूपक्षेत्रनिषेधात्, आदितः पुरादिनिषेधग्रहः । दातुम- निच्छादित्सा, तत्र प्रत्याख्यानं भिक्षादीनां अदाने, आदितो द्रव्यादेरदाने। भावप्रत्याख्यानं भावः कम्मक्षयस्तदर्थ भावादुप- योगाद्वा प्रत्याख्यानं, तद्द्विधा ॥ १०४७॥ 'सुअ'
सुअ-णोसुअ सुअ दुविहं, पुवमर्पवं तु होइ नायव । नोसुअपच्चरकाणं, मूले तह उत्तरंगुणे अ॥१०४८॥ ___श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । आद्यं द्विधा, पूर्वश्रुतप्रत्याख्यानं अपूर्वश्रुतप्रत्याख्यानं च । आयं प्रत्याख्यानाख्यं पूर्व, द्वितीयं त्वातुरप्रत्याख्यानादिग्रन्थः। नोश्रुतप्रत्याख्यानं द्विधा, मूलगुणप्रत्याख्यानं, मूलगुणाः प्राणातिपातादयः, उत्तरगुणप्रत्याख्यानं च, उत्तरगुणाः पिण्डविशुद्ध्यादयः। आद्यं द्विधा, देशेन सर्वेण च । सर्वेण चेहाधिकारः ॥१०४८॥ उक्तं प्रत्याख्यानद्वा० ८। अथ यावजीवयेति 'जीव'
जावदवधारणंमि, जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ, पावनिवित्ती इहं अत्थो । ____ यावदित्यवधारणे मर्यादानिश्चये, जीवनं प्राणधारणे, ततः आ प्राणधारणात् , प्राणधारणं यावत् पापनिवृत्तिरितीहार्थः A॥ १०४९ ॥ अथ जीवितशब्दनिक्षेपः ' नामं'। नाम ठवर्णा दविएं, आहे भवे तब्भवे अ भोगे ।संजम जसे कित्तीजींविअंच, तं भण्णई दसहा॥
तज्जीवितं दशधा भण्यते-नामजीवितं, स्थापनाजी०, द्रव्यजी०, ओघजी०, भवजी०, तद्भवजी०, भोगजी०, संयमजी०,
Jain Education Intem
For Private & Personal use only
T
w w.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460