Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 428
________________ यावश्यक निर्बुक्ति दीपिका ॥ ॥२१३॥ Jain Education Intern " यशोजी ०, कीर्त्तिजीवितं च ।। १०५० ।। ' दवे वे सच्चित्ताई आउअसद्दवया भवे आहे । नेरइयाईण भवे, तब्भव तत्थेव उत्पत्ती ॥ १९० ॥ द्रव्यजीवितं येन सचित्तादिना द्रव्येण जीवितं धार्यते तद्रव्यं उपचाराजीवितं यथा घृतमायुः । ओघः सामान्यं तत्र जीवितं भवेत्, किमित्याह-आयुः सद्द्रव्यताऽऽयुः कर्म सहचारिता जीवस्य । इदं च जीवितं सर्वसंसारिणां सदैव स्यात्, आयुर्द्रव्याणां नित्यं भावात् । भवजीवितं नैरयिकादीनां स्वस्वभववर्त्तमानानां । तद्भवजीवितं तत्रैव नृभवादौ भूयः भूयः उत्पत्तिः, एतदौदारिकदेहानामेव स्यात् ॥ १९० ॥ ' भोगं ' भोगंमि चक्किमाई, संजमजीअं तु संजयजणर्ल्स | जसं कित्ती अ भगवओ, संजमनरजीव अहिगारो ॥ भोगजीवितं चक्रवादीनां, संयमजीवितं संयतजनस्य स्यात्, तत्र दानजा कीर्त्तिः, पराक्रमजं यशः, तयोर्जीविते भग| वतोऽर्हतः, अन्ये तु यशकीर्त्तिजीवितमेकमेवाहुः, किन्तु संयमविपक्षमसंयमजीवितं ख्याति, ततो दशधा । इह संग्रमजीवि - तेन नरभवजीवितेन चाधिकारः || १०५१ || अथ 'करणे भए य' इत्यादिगाथायाः 'तिविहेणं 'ति पदं व्याख्यान् गृहस्थान् यतींश्चाश्रित्य सावद्ययोगप्रत्याख्यानं मेदसङ्ख्ययाऽऽह 'सीआ ' 1 सीआलं भंगसयं, तिविहं तिविहेण समिइगुत्तीहि । सुत्तप्फासि अनिज्जुत्तिवित्थरत्थो गओ एवं ॥ १०५२ ॥ सप्तचत्वारिंशं सप्तचत्वारिंशदधिकं भङ्गशतं गृहिणां प्रत्याख्यानं 'तिविहं तिविहेणे 'त्याद्यग्रे व्याख्यास्यते । सप्त For Private & Personal Use Only सावद्ययोगप्रत्या ख्यान भेदाः ॥ ॥२९३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460