Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 425
________________ सर्व यत्र न किश्चित् परिशिष्यते तत्सर्वापरिशेषसर्व, एवं द्वितीयमपि ॥ १८६ ॥ ' अणि' अणिमिसिणो सबसुरा, सबापरिसेससव्वगं एअं। तद्देसापरिसेसं, सवे काला जहा असुरां ॥१८७॥ N| शब्दस्य ___ अनिमेषिणो-निमेषरहिताः सर्वे सुराः, एतत्सर्वापरिशेषसर्व, सर्वदेवानां निनिमेषत्वात् । तद्देसा० ' तेषां देवानां देश निक्षेपादि। एको निकायस्तत्रापरिशेषं निःशेषसर्व यथाऽसुराः सर्वे कालाः ॥ १८७ ॥ ' सो ह' सो हवइ सवधत्ता, दुपडोआरा जिआ य अजिआ य। दवे सबघडाई, सवधत्ता पुणो कसिणं ॥१८॥ सर्व जीवाजीवाख्यं वस्तु धत्तं-देश्युक्त्या स्थापितं, यस्यां विवक्षायां सा सर्वधत्ता सर्वधत्तसर्वमित्यर्थः, द्विप्रत्यवतारा | द्विप्रकारा, यथा जीवा अजीवाश्च, सर्वविश्वस्य जीवाजीवमध्ये सङ्कलनात् । द्रव्यसर्वस्य सर्वधत्तसर्वस्य चायं विशेष:-' दवे' द्रव्यसर्वे घटायेकैकं द्रव्यं सम्पूर्ण गृह्यते, सर्वधत्ता पुनः कृत्स्नं समस्तं वस्तुजातं व्याप्य स्थिता ॥ १८८ ॥ ' भावे' भावे सबोदइओदयलकणओजहेव तह सेसा। इत्थ उ खओवसमिए, अहिगारोऽसेससवे अ॥१८९॥ | भावसर्व सर्वउदयलक्षण औदयिको भावः शुभोऽशुभश्च । यथा चायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्याः । यथा मोहनीयकम्र्मोपशमस्वभावतः सर्व औपशमिको भावः शुभः, सर्वः क्षायिकः शुभः, सर्वक्षायोपशमिकः शुभाशुभः, सर्वपरिणामिकः शुभाशुभश्च । क्षायिकाद्याः प्राग् व्याख्याता एव । अत्र क्षायोपशमिकभावसर्वेऽधिकारोऽशेषसर्वे चेति सर्वापरिशेषसर्वे |॥१८९ ॥ उक्तं सर्वद्वा० ५। अथावधं व्याख्याति 'कम्म' Jan Education inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460