Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
सर्व
बावश्यकनियुक्तिदीपिका ॥
शब्दस्य निक्षेपादि।
॥२१॥
नविशेषः करणं । अर्थान्तरे तु भेदः स्पष्ट एव, यथा घटादीनि, तत्र चक्री दण्डादिना घटं करोति । इह तु सामायिकं गुणः, स गुणिनः कथञ्चिदेव भिन्नो न सर्वथा, एकान्तेन द्रव्यादर्थान्तरभावे पृथग्वस्तुत्वे सति गुणस्य किं केन सम्बद्धं न किंचिकेनचित्सम्बद्धमिति भावः, यतो ज्ञानादयोऽपि गुणास्ते चात्मनो भिन्नास्ततो ज्ञानाभावात्सर्वव्यवस्थानुत्पत्तिः॥१०४३॥ उक्तं सामायिकद्वा० ४ । अथ सर्वद्वारं ५ ' नामं' नाम ठवणो दविएं, आऐसे निरवसेस, चेव। तह सवधर्तसत्वं च, भावसत्वं च सत्तमयं ॥१०४४॥ _ नाम्नि, स्थापनायां, द्रव्ये, आदेशे, निरवशेषे च सर्व स्यात् । तथा सर्वधत्तसर्व भावसर्व च ॥ १०४४ ॥ भाष्यं दवि '
दविए चउरो मंगा, सव्वैमसवे अ देवदेसे अ। आएस सव्वगामो, नीसेसे सवगं दुविहं ॥ १८६ ॥ | द्रव्यसर्वे चत्वारो भङ्गाः 'सव्वेत्यादि ' कोऽर्थः-पटादिद्रव्यं सर्वैस्तन्त्वाद्यवयवैः पूर्ण सर्वमुच्यते । तस्यैव द्रव्यस्य स्वावयवोद्देशस्तन्त्वादियदा कृत्स्नतया विवक्ष्यते तदा देशोऽपि सर्वः, एवं द्वौ मेदौ, तथा पटादिद्रव्यस्य तद्देशस्य वाऽसम्पूर्णत्वेऽसर्वत्वं । अथ भङ्गा:-द्रव्यं सर्व देशः सर्वः १ द्रव्यं सर्व देशोऽसर्वः२ द्रव्यमसर्व देशः सर्वः३ द्रव्यं असर्व देशोऽसर्वः ।। अत्र द्वितीयमङ्गः प्ररूपणामात्रं, शेषाः स्युः। अथादेशसर्व, तत्रादेशो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते, यथा बहुतरे भुक्ते, स्तोके वा शेषे, सर्व भुक्तमिति, मुख्यनरेष्वागतेषु सर्वो ग्रामः समेत इति । अत्र च प्रधानपक्षमाश्रित्याह'आएस सव्वगामो आदेशसर्वे सर्वो ग्रामः । निःशेषसर्व द्विधा, सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च । तत्र सर्वसमुदयमध्ये
11॥२१॥
For Private & Personal use only
Talwww.jainelibrary.org
Jain Education Inter

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460