Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक- नियुक्तिदीपिका ॥
॥२१॥
महुरपरिणाम सोम, समं तुलो सम्म खीरखंडणुई। दोरे हारस्स चिई, इनमेआई तु दव्वंमि ॥१०३८॥ सामायिकै
मधुरपरिणामिद्रव्यं शर्करादिद्रव्यं सामद्रव्यं, समं सद्भूतार्थालोचनायां तुला तोलनोपकरणं, द्रव्यसम्यक् क्षीरखण्डयो- कार्थि| युतियोगः सम्यग् मिलनमित्यर्थः । तथा द्रव्येकं भविष्यद्हारपर्यायस्य मुक्ताव्रजस्य दवरके चितिः प्रवेशनं, एतान्याहरणानि कानि ॥ द्रव्यविषयानि ।। १०३८ ॥ भावसामादीन्याह ' आयो'
आयोवमाए परदुरकमकरणं रागदोसमझत्थं। नाणाइतिगं तस्साइ, पोॲणं भावसामाई ॥१०३९॥ ____ आत्मनोपमया आत्मवत् परस्यापि दुःखानामकरणं भावसामं, रागद्वेषमाध्यस्थ्यं द्वयोरनासेवनया मध्यवर्तित्वं चित्तस्य भावसम, ज्ञानादित्रयमेकत्र योजनं भावसम्यक्, यतो रत्नत्रयमेव सम्यक्रमोक्षहेतुत्वात् , एकैकपक्षस्त्वसम्यक्, तथा तस्य सामादेरात्मनि प्रोतनं भावेकं । अथ योजना-आत्मनि साम्न इकं निपातनात सामायिक, एव समसम्यकशब्दाभ्यामपि इकयोगे सामायिकशब्दनिपातः ॥ १०३९ ॥ सामायिकैकार्थिकान्याह 'सम' समया सम्मत्त पसत्थ, संति सिव हिअ सुहं अनिंदं च।अदुरांछिअमगरहिअं, अणवजमिमेऽवि एगट्ठा॥11 ___ समता माध्यस्थ्यं, सम्यक्त्वं रत्नत्रययोगः, प्रशस्तं मुक्तिदत्वात् , शान्तिः शमवत्वात् , शिवं निरुपद्रवत्वात् , हितं आयति सुन्दरत्वात् , शुभं शुभाशयत्वात् , अनिन्द्यं विश्वमान्यत्वात् , अगर्हितं गर्यकर्मरहितत्वात् , अनवद्यं निष्पापत्वात् । इमेत्रोक्ताऽपिशब्दात् सामाइयं समइयं इत्युपोद्घातनियुक्त्या अप्येकार्थाः ॥१०४०॥ अथ 'करेमि भंते ! सामाइयं'
॥२१०॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460