Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक- नियुक्ति
दीपिका ॥
॥२०९॥
एवं सर्वमिऽवि वन्निअंमि, इत्थं तु होइ अहिगारो । सत्तभयविप्पमुक्के, तहा भवंते भयंते अ॥१८५॥ "भए अ
सर्वस्मिन्नामादिभेदैरन्ते वर्णितेत्राधिकारो यः प्रतिक्रमणसङ्ग्रहण्यां वाच्यः सप्तमयविमुक्तस्तेन, तथा भवान्तो भदन्तश्च अंते' इति ताभ्यां इति ॥ १८५ ।। अथ भाष्यं 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारण- पदद्वयस्य मिणति ।१।'करेमि भंते ! सामाइयं ' इति शिष्योऽयं गुरुं आमन्त्रयति । आह पर:-ननु गुरोरामन्त्रणवचनमादौ
व्याख्या । कृतमिति किं कारणं ? ' भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निचं गुरुकुलवासी हवेज सीसो जओऽभिहियं ।२। नाणस्स होइ भागी थिरतरओ दंसणे चरित्ते च । धन्ना आवकहाए गुरुकुलवासं न मुंचंति । ३ ।' भण्यतेगुरुकुलवासोपसंग्रहार्थ गुरोरामन्त्रणं, यथा इह गुणार्थी शिष्यो नित्यं गुरुकुलवासी भवेत् , यतोऽभिहितं सिद्धान्ते 'नाणस्से 'त्यादि, गुरुकुलवासी ज्ञानस्य भागी भागवान् भवति स्थिरतरो दर्शनचारित्रे च स्यात, ततो धन्या यावत्कथया यावजीवं । 'आवस्सयं पि निचं गुरुपामूलंमि देसियं होइ । वीसुपि संवसंतो कारणओ जइभिसिजाए । ४।' भदंतेत्यामन्त्रणेनावश्यकमपि गुरुपादमूले कार्य इति दर्शितं भवति, यतो वसतिसङ्कीर्णतादिकारणतो विष्वगपि अभिशय्यायां अन्यवसतौ संवसतः कल्पे इयं सामाचारी उक्ता, यथा-' जइ खुड्डुलगा वसहीतो अन्नत्थ गंतूण कइवयसाहूणो वसंति, तत्राचार्यसमीपे पडिक्कमिउं पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्तीत्यादि' । ' एवं चिय सवावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसिं । ५। सामाइयमाईयं भयंतसद्दो य जं | तदाईए । तेणाणुवत्तइ तओ करेमि भंतेति सव्वेसु । ६।' एवमेव सर्वावश्यकानि चतुर्विंशतिस्तवादीनि गुरुमापृच्छय
IN२०९॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460