Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 416
________________ स बावश्यकनियुक्तिदीपिका॥ नयत इति द्वारे विनीतादि ॥२०७॥ ३ 'पसत्थखेत्तंमी 'ति प्रशस्ते क्षेत्रे दीक्षा दीयते भाष्यं-' उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे । गंभीरसाणुणादे पयाहिणजले जिणहरे वा ।१।' गम्भीरे लतावृक्षाद्याश्रिते, सानुनादे प्रतिशब्दबहुले, प्रदक्षिणावर्त्तजले स्थाने, जिनगृहे वा । 'दिजन उ भग्गझामियसुसाणसुन्नामणुनगेहेसु । छारंगारकयारामेज्झाईदव्यदुढे वा ।२।' भग्ने गृहे, ध्यामिते ज्वलिते स्थाने, श्मशाने, शून्ये गृहे, अमनोज्ञगेहेषु । क्षाराङ्गारकचवरामेध्यादिद्रव्यैदुष्टे वा क्षेत्रे न तु देयात् , द्वा०३। दिगभिग्रहमाह'अभिगिज्झे'त्यादि अभिगृह्य स्वीकृत्य, द्वे दिशौ प्राच्युदीच्यौ, दीक्षा देया, चरन्त्यां चेति यस्यां दिशि युगप्रधानकेवलार्हन्तो विहरन्तः स्युः, यथाक्रमश इति क्रमेण प्रधानास्वेतासु दिक्षु दीक्षेत । भाष्यं-'पुव्वाभिमुहो उत्तरमुहो व दिजाऽड्व पडिच्छिज्जा । जाए जिणादओ वा दिसाए जिणचेइयाई वा ।१।' दीक्षां दद्यादथवा प्रतीच्छेत्स्वीकुर्यात् , यस्यां दिशि जिनादयो | वा, आदितः सातिशयर्षयः जिनचैत्यानि वा स्युस्तदभिमुखा दद्यात् ॥ १८० ॥ गतं दिग्द्वा० ४ । अथ कालः 'पडि' पडिकुट्टदिणे वजिअ, रिक्खेसु अमिगसिराइ। भणिएसुंपियधम्माईगुणसंपयासु तं होइ दायत्वं ॥ प्रतिक्रुष्टं निषिद्धं दिनं वर्जयित्वा शुभ मुहूर्ते दीयते । 'चाउद्दसि पन्नरसिं वज्जिजा अट्ठमि च नवमि च । छढि च चउत्थिं वारसिं च दुहंपि पक्खाणं । १।' द्वयोरपि पक्षयोः। गतं कालद्वा०६, अथ ऋक्षसम्पत्-ऋक्षेषु मृगशीर्षादिषु शास्त्रभणितेषु । 'मिगसिर अद्दा पुस्सो तिन्निय पुवाइ मूलमस्सेसा । हत्थो चित्ता य तहा दस वुड्डिकराई नाणस्स । १।' तिस्रः | पूर्वाः, पूर्वा० फा०पू०षा०, पू० भा०। तथा 'तिसु उत्तरासु तह रोहिणीइ कुजा य सेह निक्खमणं । गणिवायए अणुन्ना महव्वयाणं च आरुहणं ।२।' तथा 'संझागयं रविगयं विड्डेरं सग्गहं विलंबं च । राहुहयं गहभिन्नं च वजए सत्तनक्खत्ते ।३।' यत्सन्ध्यायां में N २०७|| Jain Education inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460