Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
नयत इति द्वारे अभिव्याहारद्वारम् ।।
उदेति तत्सन्ध्यागतं अर्कभाच्चतुर्दशं पंचदशं वा, रवेभं रविगतं, पूर्वद्वारिकेषु शुभेषु पूर्वदिशा गन्तव्ये अपरया यातो विड्वेरं, क्रूरग्रहाश्रितं सग्रहं । रविणा भुक्त्वा मुक्तं विलंबि, यत्र भे ग्रहणं जातं तद्राहुहतं, ग्रहविदारितं ग्रहभिन्नं । 'अत्थवणे संझागय रविगय जहियं ठिओ य आइच्चो । विड्डेरमवद्दारि य सग्गह कूरग्गहठियं तु । १।' आइच्चपिट्टिओ जं विलंबि राहुहयं तु जहिं गहणं । मज्झे गहो जस्स गच्छइ तं होइ गहभिन्नं । २।' स्पष्टार्थे गाथे ' संझागयंमि कलहो आइञ्चगए य होयनिव्वाणी । विहरे परविजओ सग्गहमि य विग्गहो होइ । १॥' आदित्यगते भेऽनिर्वाणी अनिवृतिवान् भवति । 'दोसो असकजन्तु होइ कुभत्तं विलंबिनक्खत्ते । राहुहयंमि य मरणं गहभिन्ने सोणिओग्गालो । १।' दोषः अशक्तजन्तुः कुभक्तं च भवति, शोणितो
द्गालो रक्तप्रवाहः । उक्ता ऋक्षसम्पत् द्वा०६। अथ गुणसम्पत् 'पियधम्मे 'त्यादि, प्रियधर्मादिगुणसम्पत्सु सतीषु तत् HI सामायिकं दातव्यं भवति । 'पियधम्मो दढधम्मो संविग्गोऽवजमीरु असढो य । खंतो दंतो गुत्तो थिरव्यय जिइंदियो
उज्जू । १।' प्रियो धर्मो यस्य सः, संविनो मोक्षोत्कण्ठितः, अवद्यमीरः, क्षान्तः, दान्तः, ऋजुः, उक्ता गुणसम्पत् , द्वा०७ ॥१८१ । 'अभि'
अभिवाहारो कालिअ-सुअंमि सुत्तत्थतदुभएणं ति। दवगुणपज्जवेहि अ, दिट्ठीवायंमि बोद्धबो॥१८२॥| ____ अभिव्याहारः शिष्यगुर्वोचनप्रतिवचनरूपः, स च कालिकश्रुते आचारादौ सूत्रतोऽर्थतस्तदुभयतश्चेति । यथा शिष्येण 'इच्छाकारेणेदमङ्गाधुद्दिशते 'त्युक्ते, गुरुवाक्, उद्दिसामो खमासमणाणं हत्थेणं, इत्यादि, अहमिदं उदिशामि वाचयामीत्यर्थः क्षमाश्रमणानां हस्तेनेति आप्तोपदेशेन न तु स्वबुद्ध्या, सूत्रतोऽर्थतस्तदुभयतश्च । दृष्टिवादे तु सोऽभिव्याहारो द्रव्यगुणपर्यायै
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460