Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक- नियुक्ति दीपिका ॥
द्विधाजीवभावकरणे नोश्रुतभावकरणम् ॥
SHA
॥२०४॥
तत्थेगो दीवायणो हम्मइ । १ ।' एतदाम्नाया भावान्न व्याख्यातं ॥ १०२९ ॥ ' एवं ' एवं बद्धमबद्धं, आएसाणं हवंति पंचसया। जह एगा मरुदेवी, अच्चंतं थावरा सिद्धा ॥ १०३०॥
एवं प्रागुक्तं श्रुतं बद्धं । अबद्धं त्वादेशानां असम्भाव्यवचनानां पञ्चशतानि, यथा एका मरुदेवाऽत्यन्तं स्थावरादिवनस्पतिकायादुद्धत्य सिद्धा, एवमन्येऽपि, यथा स्वयम्भूरमणमत्स्यानां पद्मपत्राणां च बलयवर्जस कारभावः २ । विष्णुऋषेः साधिकयोजनलक्षं चैक्रियं ३ करटोत्कुरुटसम्बन्धः ४ करटोत्कुरुटकृतकुणालाप्लावनात्रयोदशे वर्षे श्रीवीरस्य ज्ञानोत्पत्तिः, कुणालाविनाशात्तृतीये वर्षे करटोत्कुरुटौ साकेतपुरे मृत्वा सप्तमं नरकं गतौ इत्यादि ॥ १०३० ॥ उक्तं भावकरणं श्रुतकरणं । | अथ नोश्रुतकरणं ' नोसु' नोसुअकरणं दुविहं, गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं, तवकरणे संजमे अ तहा॥
नो निषेधे, नोश्रुतकरणं द्विविधं, गुणानां कृतिर्गुणकरणं, तथा योजनाकरणं । गुणकरणं द्विविधं, तपःकरणं संयमकरणं च ॥ १०३१ ।। ' जुंज' | झुंजणकरणं तिविहं, मणं वयं काए अमणसि सच्चाई। सट्टाणि तेसि भेओ, चउँ चउहा सत्तहा चेव ॥ | युज्यते कर्माणुभिरात्माऽनेनेति योजनाकरणं त्रिविधं, मनसि वचसि काये च । तत्र मनसि सत्यादीनि मनोविषयं सत्यादियोजनाकरणं, यथा सत्यमनोयोजनाकरणं, एवं सत्यमृषाऽसत्यामृषा मृषामनोयोजनाकरणान्यपि । एवं वाग्योगे
॥२०४॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460