Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 412
________________ दीपिका ॥ सामायिककरणे कृताकृतादीनि त्रीणि द्वाराणि ॥ बावश्यक नन्वेतत्सामायिकं अस्याः क्रियायाः प्राक क्षणे किं कृतं सक्रियते उताकृतं ? आद्यपक्षे सद्भावादेव करणानुपपत्तिः, नियुक्ति द्वितीये तु वान्ध्येयादेरिव करणायोगः पूर्वमेकान्तेनासत्वादिति शिष्यप्रश्नमाशङ्कयोत्तरमाह-कृताकृतं सामायिकं, कृतं च अकृतं चेति कृताकृतं, अत्र नयमतभेदेन भावना कार्या १, तथा केन कृतं २, केषु द्रव्येषु क्रियते ३, कदा वा कारकोऽस्य ४, नयनः इति केनालोचनादिन्यायेन ५, करणं कतिविधं ६, कथं लभ्यते ? इति द्वाराणि ॥१०३४ ॥ ॥२०५॥ अत्र भाष्यकृत्क्रमेणाह ' उप्प' उप्पन्नाणुप्पन्नं,कयाकयं इत्थ जह नमुक्कारे (दा०१)। केणंति अत्थओतं, जिणेहिं सुत्तं गणहरोहिं(दा०२)॥ ____ कृताकृतं उत्पन्नानुत्पन्नं क्रियते द्रव्यपर्यायोभयरूपत्वात् । पर्यायतयोत्पन्नं द्रव्यतयाऽनुत्पन्नमित्यर्थः । अत्र च यथा | प्राग्नमस्कारे नयैर्भावना कृता तथा कार्या १ । 'केने 'ति केन कृतमिति द्वारेऽर्थतोऽर्थमाश्रित्य जिनवरैः, सूत्रं त्वाश्रित्य गणधरैः कृतं, व्यवहारतस्त्वेवं, निश्चयतस्तु तत्स्वामिना कृतमिति । 'नणु निग्गमे गयं चिय केण कयं तंति का पुणो पुच्छा । भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ।१।' ननु 'उद्देसे निदेसे निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने श्रीवीरात्तन्निर्गतमित्यादिकथनेन केन कृतं तदित्येतद्गतमेव पुनरपीह का पृच्छा? भण्यते-स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्ता, इह त्वयं विशेषो यदन्तरङ्गः कर्ता जिज्ञासितः, स च सामायिकानुष्ठाता साध्वादिः द्वा०२॥ १७५ ॥ 'तं के' El तं केसु कीरई तत्थ, नेगमो भणइ इट्ठदवेसुं । सेसाण सवदत्वेसु, पजवेसुं न सवेसुं (दा०३) १७६ ॥ ॥२०५|| Jain Education Intel For Private & Personal use only www.jainelibrary.org Lal

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460