Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक नियुक्तिदीपिका ॥ ॥२०॥
तैजसकार्मणयोः संघातादि
कालमानम् ॥
पुनरपि श्रुतकेवली भूत्वाऽऽहारकदेहं कुर्यात्तस्य ज्ञेयं ॥ १७१ ॥ 'तेआ' तेआकम्माणं पुण, संताणाऽणाइओ न संघाओ। भवाण हुज्ज साडो, सेलेसीचरमसमयमि ॥१७२॥ .. तैजसकार्मणयोः पुनर्न सर्वसंघातः, सन्तानाऽनादितः अनादिसन्तानत्वादित्यर्थः । भव्यानां केषाश्चित् शाटः स्यात् । शैलेशीकरणचरमसमये, स एक सामयिक एव ॥ १७२ ॥ ' उभ' उभयं अणाइ निहणं, संतं भवाण हुन केसिंचि । अंतरमणाइभावा, अञ्चंतविओगओ नेसि ॥१७३॥ ___उभयं प्रवाहापेक्षयाऽनादिनिधनं अनाद्यन्तं परं केषाश्चिद् भव्यानां सान्तं सपर्यन्तं भवेन्न तु सर्वेषां, तथाऽन्तरमनादिभावान्मोक्षगमनकालेऽत्यन्तवियोगतश्च नानयोः ।। १७३ ॥ अथान्यथा जीवप्रयोगकृतं चतुर्की करणमाह 'अहवा' अहवा संघाओ साडणं च, उभयं तहोभयनिसेहो। पडे संखे सगडे थूणा, जीवपओगे जहासंखं॥१७४। ___ अथवा संघातः, शाटनं, उभयं, तथोभयनिषेधः करणानि । अत्र यथासङ्घयं क्रमेण पटः, शङ्खः, शकटं, स्थूणा, जीवप्रयोग इति जीवव्यापाराश्रित्य दृष्टान्ता ज्ञेयाः । तत्र पटे तन्तुसंघातात्मकत्वात् संघातकरणं, शङ्ख वलयादिकृतौ शाटकरणं, शकटे तक्षणकीलिकादियोगादुभयकरणं, स्थूगायां पुनरूर्ध्वतिर्यकरणयोगे संघातशाटविरहादुभयनिषेधकरणं । इदं च 'जं जं निजीवाणं' इत्याधुक्तत्वादजीवकरणमेव, तथापि जीवप्रयोगात्करणमिति व्युत्पत्त्या जीवप्रयोगकरणमपि ॥ १७४ ॥ उक्तं द्रव्यकरणमथ क्षेत्रकरणादीन्याह 'खित्त'
॥२०२॥
Jan Education
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460