Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
वैक्रिये
आवश्यक नियुक्तिदीपिका ॥
संघातादि
मानम् ॥
॥२०॥
संघायणपरिसाडो, जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं, सायरणामाइं समऊणा ॥१६॥
वैक्रियसंघातनपरिशाटो जघन्यत एकसामयिकः, उत्कृष्टं ३३ सागरनामानि समयोनानि । भाष्यं-'उभयं जहन्नसमओ, सो पुण दुसमयविउवियमयस्स । परमयराई संघायसमयहीणाई तित्तीसं । १।' उभयं संघातशाटौ जघन्यं समयं स्यात । स पुनर्द्विसमयविकुर्वकस्य मृतस्य, कोऽर्थः-औदारिकदेहिनो लब्ध्या वैक्रियं कृत्वाऽऽद्यसमये वैक्रियदेहसंघातं द्वितीये तु संघातशाटं कृत्वा मृतस्येति, पर उत्कृष्टं उभयं ३३ सागराः संघातसमयहीनाः स्युः ।। १६८ ।। 'सव'
सव्वग्गहोभयाणं, साडस्स य अंतरं विउविस्स । समओ अंतमुहुत्तं, उक्कोसं रुककालीअं ॥१६९॥ ___ वैक्रियस्य सर्वग्रहोभययोः शाटस्य च जघन्यं अन्तरं विरहकालो यथाक्रमं समयोऽन्तर्मुहूर्त वा, कोऽर्थः-संघातस्य | उभयस्य च समयः, शाटस्य चान्तर्मुहूर्त । उत्कृष्टमेषां अन्तरं वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकं अनन्तोत्सपिण्यवसर्पिणीमानं । भाष्यं-'संघायंतर समओ दुसमयविउवियमयस्स तइयम्मि । सो दिवि संघाययओ, तइए व मयस्स तइयम्मि ।१।' संघातान्तरं समयः-वैक्रियसर्वसंघातं कृत्वा पुनस्तत्करणेऽन्तरकालः समयः स्यात, स च समयं विकुळ वैक्रियसंघातं कृत्वा द्वितीयसमये मृतस्य विग्रहगत्या तृतीयसमये दिवि स्वर्गे संघातयतो वैक्रियसंघातं कुर्वतः स्यात् , तृतीये वा मृतस्य तृतीये संघातयतः, कोऽर्थः-औदारिकदेहिनो लब्ध्याऽऽद्यसमये वैक्रियसंघातं द्वितीये संघातशाटं कृत्वा तृतीये मृत्वाऽविग्रहेणैव सुरेषु गत्वा वैक्रियसंघातयतः एकः समयोऽन्तरं । 'उभयस्स चिरविउवियमयस्स देवेसऽविग्गहगयस्स | साडस्संतोमुहुत्तं तिण्ह
॥२०१॥
Jain Education Intem la
For Private & Personal use only
Allww.jainelibrary.org

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460