Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
औदारिके संघातादि.
कालमानम् ॥
आवश्यक
सागरान् भुक्त्वा च्युत्वा समयद्वयं विग्रहे कृत्वा तृतीयसमये औदारिकाङ्गार्थ संघातयतः स्यात् । तत्र विग्रहसमयद्वयादेका नियुक्ति- समयः संघातसमयोनपूर्वकोट्यां क्षिप्यते ततो यथोक्तमन्तरं स्यात् । शाटान्तरव्याख्याभाष्यं 'खुड्डागभवग्गहणं, जहन्नदीपिका ॥ मुक्कोसयं तु तेत्तीसं । तं सागरोवमाई, संपुण्णा पुबकोडी य।५।' औदारिकशाटं कृत्वा पुनस्तस्यैव शाटं कुर्वतो जघन्यं
अन्तरं क्षुल्लभवः, यथा-प्राच्यदेहशाटं कृत्वाऽऽगामिभवे क्षुल्लकभवग्रहणं सम्पूर्य तदेहशाटं कुर्यादिति तथोत्कृष्टं तु तच्छाटान्तरं ॥२०॥
३३ सागराः सम्पूर्णा पूर्वकोटिश्च, यथौदारिकशाटं कृत्वाऽनुत्तरेघृत्पद्य ३३ सागराणि भुक्त्वा पुनर्नरेत्पद्य पूर्वकोटि भुक्क्वौदारिकशाट कुर्यादिति, इत्थं भाष्याशयेन श्री हरिभद्राचार्येण व्याख्यातं । अथ स एव गुर्वाम्नायेन व्याख्याति । 'तिसमयहीणं खुई' गाहा-सर्वबन्धस्य सर्वशाटस्य च यथाक्रमं जघन्यान्तरं क्षुल्लभवः स्यात । त्रिसमयहीनमिति त्रिभिः समयैरर्थात्समयेन च हीनं स्यात् । तत्र त्रिसमयहीनः क्षुल्लभवः सर्वसंघातस्य जघन्यान्तरं । समयहीनं सर्वशाटस्येत्यर्थः। तथा संघातस्योत्कृष्टान्तरं पूर्वकोटीसमयः उदधयश्च ३३, सर्वशाटस्योत्कृष्टान्तरं पूर्वकोटी तथा 'समयउअही अ'त्ति समयेन हीनाः ३३ उदधयः समयोधदयः मध्यपदलोपी समासः । इह यः सर्वशाटकालः स परभवसम्बन्धी । ततो यस्य यावन्मानमायुस्तत् शाटसमयेन हीयते । अत एकसमयहीनं सर्वशाट्योजघन्यमुत्कृष्ट वान्तरं स्यादेवं च व्याख्या युक्ता ॥ १६५ ।। 'अंत' अंतरमेगं समयं, जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं, तित्तीसं सागरा हुंति ॥ १६६ ॥
__ औदारिकसम्बन्धिः ग्रहणशाटोभयरूपस्य जघन्यं अन्तरं एकसमयः, उत्कर्ष तु सत्रिसमयाः ३३ सागराः । भाष्यंKCJउभयंतरं जहन्न, समओ निविग्गहेण संधाए । परमं सतिसमयाई, तेत्तीसं उदहिनामाई । १।' अणुभविउं देवाइसु
॥२०॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460