Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 401
________________ BRE तिसमयहीणं खुड्डु, होइ भवं सबबंधसाडाणं । उक्कोस पुवकोडी, समय उअही अतित्तीसं ॥१६५॥ औदारिके _ त्रिसमयहीनं क्षुल्लभवग्रहणं, तथाऽनुक्तमपि पूर्ण क्षुल्लभवग्रहणं यथाक्रमं सर्वबन्धशाटयोरन्तरं स्यात् , कोऽर्थः ? सर्व- IN | संघातादिसंघातासर्वसंघातस्य, जघन्यमन्तरं त्रिसमयहीनः क्षुल्लभवः, सर्वशाटात् पुनः सर्वशाटस्य पूर्णक्षुल्लभव इति । उत्कृष्टमन्तरं कालपूर्वकोटिसमयः त्रयस्त्रिंशदुदधयः सागराश्च सर्वबन्धस्य, शाटस्य विदमेव समयोनं, विशेषोऽग्रे वक्ष्यते । भाष्यं मानम् ॥ 'संघायंतरसमओ जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहमि समया तइओ संघायणासमओ।१।' तेह्रणं खुड्डभवं धरित्रं, परभवमविग्गहेणेव । गंतूण पढमसमए, संघाययओ स विन्नेओ । २।' संघातान्तरसमयः एकदा संघातं कृत्वा पुनः शरीरान्तरसंघातं कुर्वतोऽन्तरकालो जघन्यस्त्रिसमयोनः क्षुल्लभवः स्यात् , तत्र द्वौ विग्रहे समयौ तृतीयः संघातनासमयस्तैरूनं क्षुल्लभवं धृत्वा क्षुल्लभवायुः पालयित्वा परभवमविग्रहेणैव गत्वा परभवप्रथमसमये प्राच्यदेहशाटसमय एवेत्यर्थः, संघातवतः नवदेहसंघातं कुर्वतः स जघन्यः संघातविरहो ज्ञेयः, इह जघन्यकालस्य विवक्षितत्वाद् विग्रहेणोत्पत्तिरुक्ता । त्रसनाडिमध्ये च त्रिसामयिक्येवोत्कृष्टा विग्रहगतिरस्ति ततः सेव दर्शिता । सर्वशाटात्पुनः सर्वशाटे जघन्यान्तरं पूर्णः क्षुल्लभव उक्ता, स प्राच्यदेहशाट कृत्वाऽऽगामिभवे क्षुल्लभवं सम्पू र्य पुनः शाट कुवतः। ' उक्कोसो तित्तीसं, समयाहियपुवकोडिसहियाई । सो सागरोवमाई, अविग्गहेणेव संघायं ।३।' काऊण पुवकोडिं, धरिउं सुरजिट्ठमाउयं तत्तो। भोत्तूण इहं तइए, समये संघाययंतस्स। ४।' उत्कृष्टः स औदारिकसंघातविरहः ३३ सागराः समयाधिकपूर्वकोटिसहिताः । कथमित्याह-अविग्रहेणैव शाटसमये एवौदारिकसंघातं कृत्वा पूर्वकोटिं आयुर्धत्वाऽनुत्तरविमाने ज्येष्ठं सुरायुः ३३ wwwinelibrary org Jain Education Inter For Private & Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460