Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
काल
तत उत्कृष्टः संघातशाटकालः संघातसमयोनः स्यात् , उक्तं च 'उक्कोसो समऊणो, जो सो संघायणा समयहीणो' यत औदारिके उत्कृष्ट उभयकरणकालः स संघातनासमयहीनः । शिष्यः 'किह न दुसमयविहीणो साडणसमयेऽवणीयंमि।१।' संघा- IN संघातादितसमयवत् शाटनसमयेऽपनीते प्रागुक्तः कालो द्विसमयहीनः कथं न स्यात् ? गुरुः ‘भन्नइ भवचरमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमओ तणो न कालोति ।२।' भण्यते त्रिपल्यमानभवस्य चरमेऽपि समये संघातशाटना
मानम् ॥ चैवेति संघातशाटरूपमुभयमेव स्यात् , यत्केवलत्रिपल्यायुभवदेहायुःपुद्गलत्यागरूपं शाटनं तत्परभवप्रथमसमये ज्ञेयमतो न तनः संघातशाटस्य काल इति । शिष्यः 'जइ परपढमे साडो, निविग्गहओ य तम्मि संघाओ। नणु सव्वसाडसंघायणाओ समये विरुद्धाओ।३।' यदि 'परे'ति त्रिपल्यभवादग्रेतनभवस्य प्रथमे समये शाटः स्वीक्रियते, तर्हि यदा कश्चिजीवो निर्विग्रहतो विग्रहमकृत्वा ऋजुश्रेण्यवोत्पद्यते तदा च तस्मिन्नेव समये नवदेहपुरलानां संघातः स्यात, ततो ननु निश्चितं सर्वे च ते शाटसंघातने च सर्वशाटसंघातने 'समये' इत्येकसमये विरुद्ध सर्वशाटस्य प्राग्भवदेहसम्बन्धित्वात , सर्वसंघातस्य च भवान्तरगतदेहविषयवाद्भवद्वयदेहयोश्च युगपत्सवस्य विरुद्धत्वादिति । गुरुः 'जम्हा वि गच्छमाणं विगयं उप्पजमाणमुप्पन्नं । तो परभवादिसमये मोक्खादाणाणमविरोहो । ४।' यस्मात्प्राग्भवशरीरं च गच्छत् विगतमेव, उत्पद्यमानं त्वग्रेतनभवशरीरं उत्पन्नमेव क्रियाकालनिष्ठाकालयोरभेदात, यदि च प्रारम्भसमयादारभ्य क्रियानिष्पन्नतां नावहेत्तदा कथमन्त्यसमये निष्पबतेति । ततः परभवादिसमये मोक्षदानयोः सर्वशाटसंघातयोन विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनदेहस्य सद्भावात् । अपि च मरणसमयः परभवाद्यसमयत्वेन स्वीकार्य एवान्यथा दोषसम्भव इत्याह-'चुइसमये नेहभवो इहदेहविमो
Jain Education
www.
jainelibrary.org
For Private & Personal Use Only
a la

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460