Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 398
________________ आवश्यकनियुक्तिदीपिका ॥ प्रयोगकरणे NI विधा जीवप्रयोगकरणम् ॥ ॥१९८॥ आद्यानां त्रयाणां देहानां । तैजसकार्मणयोः संघाटशाटः १ शाटनं वा २ न तु संघातोऽनादित्वात् ॥१६२॥ अथौदारिकमाश्रित्य संघातादिकालमानं वक्ति ' संघा' संघायमेगसमयं, तहेव परिसाडणं उरालंमि । संघायणपरिसाडण, खुड्डागभवं तिसमऊणं ॥१६३॥ संघातमिति सर्वसंघातकरणमेकसमयं भवत्येकान्ताऽऽदानस्यैकसामायिकत्वात् , यथाऽपूप आद्यसमये स्नेहस्याऽऽदानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु त्वादानत्यागौ तादृशसामर्थ्यवत्वात, पुद्गलानां च संघातभेदधर्मत्वात् । एवं जीवोऽप्युत्पद्यमान आद्यसमये औदारिकादिद्रव्याणामादानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु तु ग्रहणमोक्षौ । अतः संघातमेकसमयमित्युक्तं । तथैव परिशाटनाकरणमेकसमयं स्यात् , औदारिकदेहे संघातपरिशाटनकरणं तु त्रिसमयोनक्षुल्लकभवः स्यात् , यतोऽत्र जघन्यकालः प्ररूपयितुमिष्टस्तेन विग्रहोत्पन्न इह गृह्यते । ततश्च द्वौ विग्रहसमयौ एक संघातसमय इति त्रिसमयोनं क्षुल्लकभवं । उक्तं च 'दो विग्गहमि समया, तइओ संघायणाए तेहूणं । खुड्डागभवग्गहणं सवजहन्नो ठिईकालो।१। 'तेह्रणं' तैरूनं । इह सर्वजघन्यायुः क्षुल्लकभव एव ॥ १६३ ॥'एयं' एयं जहन्नमुक्कोसयं, तु पलिअत्तिअंतु समऊणं। विरहो अंतरकालो, ओराले तस्सिमो होइ॥१६४॥ ___ इदं जघन्यं उभयकरणकालमानं । उत्कृष्टं तु संघातशाटकरणकालमानं औदारिके पल्यत्रिकं समयोनं, इहोत्कृष्टकालस्य वाच्यत्वादयमविग्रहेणैव, इहभवदेहशाटं कृत्वा परभवायुषत्रिपल्यमानकालस्याद्यसमये संघातं कुर्याद् , द्वितीयादिषु संघातशादं, ॥१९८॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460