Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
Jain Education Inte
णानि पाठस्तत्राङ्गानि उपाङ्गानि अङ्गोपाङ्गानि च करणे ज्ञेये ॥ १५९ ॥ औदारिकादीनां अष्टाङ्गानि मूलकरणं, तानि चामूनि 'सीस
मुँरो अरे पिट्ठी दो बाहूँ ऊरुआ य अटुंगा । अंगुलिमाइ उवंगा, अंगोवंगाणि सेसाणि ॥ १६०॥ शीर्षं, उरः, उदरं, पृष्ठिः, द्वौ बाहू, द्वे उरू, अष्टाङ्गानि । अङ्गुल्यादीनि उपाङ्गानि शेषाणि कर्णनाशागुह्यदन्तकेशनखकरपादतलादीनि अङ्गोपाङ्गान्युच्यन्ते तान्युत्तरकरणं, किं च ॥ १६० ॥ ' केसा '
साईडवरयणं, उरालविवि उत्तरं करणं । ओरालिए विसेसो, कन्नाइविणदुसंठवणं ॥ १६९ ॥
केशादीनां आदिशब्दान्नखदन्तानां उपरचनं संस्कारो निर्मापणं च क्रमेणौदारिकवैकिययोरुत्तरकरणं स्यात् । तथौदारिके विशेष उत्तरकरणे यत्कर्णादीनां विनष्टानां संस्थापनं योजनं, नेदं वैक्रियादौ विनाशाभावात् । विनाशे च संस्थापनाभावात् ।। १६१ ।। ईदृगुत्तरकरणमाहारके नास्ति, केशाद्यभावेऽपि रम्यत्वात् कार्याभावाच्च, गमागमादि तु स्यात् । अथवाऽन्यथा त्रिविधं करणं संघातकरणं शाटकरणं, सङ्घातशाटकरणं च । इहोत्पत्तावाद्यसमये पुद्गलाऽऽदानं सङ्घातः, अन्त्य - समये पुद्गलमोक्षः शाटः, मध्यमसमयेषु तु पुद्गलाऽऽदान मोक्षरूपमुभयं स्यात् । तत्राद्ये देहत्रये त्रिविधमप्यस्ति द्वयोस्तु चरमद्वयमेवेत्याह' आइ '
आइल्लाणं तिण्हं, संघाओ साडणं तदुभयं च । तेआकम्मे संघाय - साडणं साडणं वा ॥ १६२ ॥
For Private & Personal Use Only
प्रयोगकरणे
द्विधा
जीवप्रयोग
करणम् ॥
www.jainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460