Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 395
________________ द्रव्यकरणे द्विधा प्रयोगकरणम् ॥ निष्पत्ति, ज्ञेया, किन्तु द्रव्याणामन्योन्यसमाधानं मिश्रीभावकरणं ज्ञेयं । तथा तेषामेव विश्रसाकरण परप्रत्ययात् 'साई' ति सादि स्यात् । कथं इत्याह-योगात् घटादिभिः संयोगात्, कोऽर्थः धर्मादीनामेष स्वभावो यत्ते सर्ववस्तुषु संयुज्यंते, तस्मातेषां परं अन्यं घटादिकं प्रत्ययं आश्रित्य संयोगादिकरणं सादि ज्ञेयं । एवममूर्त्तद्रव्याण्याश्रित्योक्तं । मूर्तान्याश्रित्य पुनस्तस्करणं सादि स्यात् । 'साई' तिशब्दोऽत्रापि सम्बन्ध्यते । तद् द्विधा चक्षुःस्पर्श अचक्षुःस्पर्श च । तत्र चक्षुःस्पर्श चक्षुाचं अभ्रादि, अचक्षुःस्पर्श अचाक्षुषं अण्वादि, आदितो द्वयणुकादि । करणं चेह तत्तद्भावेन परिणमनं ॥१५४॥ एतदेव स्पष्टयति ‘संघा' | संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुअअणुमाईयाणं छउमत्थाईणऽपच्चक्खं ॥ १५५ ॥ ___ संघातः संचटनं, मेदो विचटनं, तदुभयं स्पष्टं, तैः क्रियते इति करणं, इन्द्रायुधादि-इन्द्रचापादि, प्रत्यक्षं चाक्षुष- | | मित्यर्थः । व्यणुकादीनामादितस्तद्विधानंताणुकानां करणं छद्मस्थादीनां छद्मस्थभेदानां अप्रत्यक्षं अचाक्षुषं । आदिशब्दोऽत्र मेदार्थः ॥ १५५॥ उक्तं विश्रसाकरणं । अथ प्रयोगकरणं 'जीव' जीवमजीवे पाओगिअंच, चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले, तह उत्तरगुणे अ ॥१५६॥ ___जीवप्रयोगो जीवव्यापारः, तेन यत् सजीवमजीवं वा तैस्तैः पर्यायनिर्माप्यते तत्प्रायोगिककरणं द्विधा, जीवे जीवविषयं, अजीवेऽजीवविषयं, जीवप्रायोगिकं अजीवप्रायोगिकं चेत्यर्थः । तत्र चरममजीवप्रायोगिक कुसुम्भरागादि, तच्चाल्पवाच्यत्वादादावुक्तं । जीवप्रयोगकरणं द्विधा-'मूले ' इति मूलगुणकरणं मूलप्रयोगकरणापरनाम | मूलं आदिरित्येकाएँ । उत्तरगुणे For Private & Personal Use Only www.jainelibrary.org Jain Education Intel

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460