Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 394
________________ आवश्यकनियुक्तिदीपिका ॥ ॥१९६॥ भाष्यगाथाभिर्वक्ष्यति ।। १०२३ ॥ करणनिक्षेपमाह ' नाम' करणनिक्षेपे नाम ठवर्णो दविएं, खित्ते कोले तहेवीवे आएसो खलु करणस्स उ, निक्खेवो छविहो होइ ॥१५२॥ || द्रव्य___ नामकरणं, स्थापनाकरणं इत्यादि ॥ १५२ ॥ द्रव्यकरणादि व्याख्याति — जाय' करणम्॥ जायगभविअइरित्तं, सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई, नोसन्ना वीससपओगे ॥१५३॥ ____ ज्ञशरीरभव्यशरीरातिरिक्तं द्रव्यकरणं द्विधा, संज्ञातः नोसंज्ञातश्च । तत्र संज्ञाकरणं कटकरणादि, कटकरणं कटनिवर्त्तन- 10 हेतुलोहमयं उपकरणं, आदितो घटनिवर्तनहेतुचक्रादि, क्रियतेऽनेनेत्यन्वर्थात् करणसंज्ञया लोकरूढत्वात् संज्ञाकरणं । ननु नामकरणमेवेदमिति चेन्न, तत्र नाम्नैव करणत्वं, अत्र तु गुणादिति भेदः, करणसंज्ञया च लोकेन रूढं । नोसंज्ञाकरणं द्विधा, विश्रसातः प्रयोगतश्च ॥ १५३ ॥ तत्र 'वीस' वीससकरणमणाई, धम्माईण परपञ्चया जो(यजो)गा।साई चक्खुप्फासिअमन्भाइमचक्खुमणुमाई॥ विश्रसा स्वभावस्ततः करणं कृतिर्विश्रसाकरणं, तद् द्विधा अनादि सादि च । तत्रानादि धर्माधर्माकाशास्तिकायानां, अनादिकालादपि मिथो मिश्रीभावात् , धातूनामनेकार्थत्वादत्र मिथो मिलित्वाऽवस्थानं करणं ज्ञेयं । 'णणु करणमणाइयं च विरुद्धं भण्णए न दोसोयं । अण्णोण्णसमाहाणं जमिहं करणं णिवत्ती। १, ननु करणं निष्पत्तिरुच्यते ततः करणं अनादि च इति विरुद्धं, अनादि चेत्करणं कथं ? करणं चेदनादि कथं ? आचार्य:-भण्यते न दोषोऽयं । इह करणशन्देन न निवृत्ति-I7HD१९६॥ Jain Education Internet For Private & Personal use only Talww.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460