Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 393
________________ PERFA नि ततोनपात्यर्थः, इमिप्यन्यं न सम त्रिविधं सावधं योगं कृतकारितानुमतिमेदं त्रिविधेन करणेन मनोवाकायरूपेण प्रत्याख्यामीति सम्बन्धः । सामान्येनोक्त्वा विशेषेणाह-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्ये । तथा यथा वर्तमानकाले कुर्वन्तं नानुमन्ये तथाऽतीतेऽनागते कालेऽपीत्यर्थः, इह त्रिविधं त्रिविधेनेत्यत्रादौ योगग्रहणं ततः करणग्रहणं कृत्वाग्रे 'मणेणं' इत्यादिनादौ करणानि ततो न करोमीत्यादिनाऽनुयोगा इति विपर्ययोक्तियोगस्य करणायत्तताज्ञायै । तस्याधिकृतसावद्ययोगस्य प्रतिक्रामामि निवर्ते, निन्दामि आत्मसाक्षिकं, गर्हामि गुरुसाक्षिकं, किं निन्दामीत्याह-आत्मानं पूर्वकृतसावद्ययोगं व्यत्सजामि. विशेषेण उत्प्राबल्येन त्यजामीत्यर्थः । सामायिकग्रहणकाले सारम्भसावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयप्राप्त्यात्मनव्यपर्यायोत्पादात पर्यायस्य पर्यायिणः स्यादभिन्नत्वादहमात्मना नव्य उत्पन्नः 'आया खलु सामाइयं पञ्चक्खायं तओ हवइ7 आया ' इति प्रागुक्तः, एवं पदार्थ.३ पदविग्रहश्च उक्तो ४। अत्रान्तर सूत्रस्पाशकानयुक्तिरुच्यते । तदाह नियुक्तिकारः 'अक्ख' अक्खलिअसंहिआई, वक्खाणचउक्कए दरिसिअंमि। सुत्तप्फासिअनिज्जुत्ति, वित्थरत्थो इमो होइ ॥ | अस्खलितादौ सूत्रे उक्ते आदिशब्दादमिलिताहीनाक्षरादौ, तथा संहितादौ व्याख्याचतुष्के दर्शिते सूत्रस्पर्शिकनियुक्ति| विस्तरार्थोऽयं स्यादिति तमेव दर्शयति ॥ १०२२ ।। ' कर' करणे भए अ अंते, सामाईअ सर्वए अवजे अ। जोगे पञ्चक्खाणे, जावज्जीवाई तिविहेणं ॥१०२३॥ करणं भयं च, अन्तः, सामायिक, सर्व अवयं च, योगः, प्रत्याख्यान, यावञ्जीवया, त्रिविधेनेति पदानि । पदार्थ तु Jain Education Inter! For Private & Personal use only Alww.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460