Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
वैक्रिये
संघातादि
कालमानम् ॥
तिचीसमिहागयस्स तइयंमि । समए संघाययओ, नेयाई समयकुसलेहिं । २।' उभयस्यैकदा भृत्वा पुनर्भावे जघन्यं अन्तरं एकसमयो निर्विग्रहेण संघाते स्यात् , कोऽर्थः- यदौदारिकदेही चरमसमये संघातशाट कृत्वा मृत्वा विग्रहं विनैवोत्पद्यौदारिकसंघातं कृत्वा पुनरपि तदुभयमारभते तदैकसमय इति । तथा परमं उत्कृष्ट अन्तरं सत्रिसमयानि ३३ सागराणि, तानि च मनुजस्याविग्रहेण देवादिष्वित्यनुत्तरसुरेषु सप्तमभूनारकेषु च ३३ सागराण्यनुभूय विग्रहगत्या इहागतस्य तृतीयसमये संघातयत औदारिकसंघातं कुर्वतः ॥१६६ ।। उक्ता औदारिकमाश्रित्य संघातादिवाच्यता । अथ वैक्रियमाश्रित्योच्यते 'वेउ' वेउविअसंघाओ, जहन्नु समओ उ दुसमउक्कोसो। साडो पुण समयं चिअ, विउवणाए विणिट्ठिो॥
वैक्रियसर्वसंघातो जघन्यः समयः स्यात् । तुरेवार्थः । भाष्यं-'वेउब्धियसंघातो, समओ सो पुण विउव्वणादीए । ओरालियाणमहवा, देवाईणादिगहणंमि ।१।' वैक्रियसंघातः समय इत्येकसमयमानः स्यात , स पुनः औदारिकानां औदारिक| देहानां वैक्रियलब्धिमतां विकुर्वणादौ विकुर्वणाया आदिसमये स्यात् , अथवा देवादीनां देवनारकाणां आदिग्रहणे प्रथमे सर्वसंघातसमये इति । ' उक्कोसो समयदुर्ग, जो समयविउविओ मओ बिइए। समये सुरेसु वच्चइ, निविगहओ | तयं तस्स । २।' उत्कृष्टो वैक्रियः समुद्घातः समयद्विकं स्यात ? कथं इह य औदारिकदेही समयविकुचिक इति लब्ध्या वैक्रियमारभमाणः समयमेकं वैक्रियसंघातं कृत्वा द्वितीयसमये मृतो निर्विग्रहतो विग्रहगति विना सुरेषु व्रजति । ततः वैक्रियसंघातसमयद्वयं तस्य स्यात् , यतस्तत्रोत्पद्य पुनक्रियसंघातं कुर्यात् । अथ नियुक्तिगाथोत्तरार्द्ध 'साडो पुणे 'त्यादि, शाटः पुनर्जघन्य उत्कृष्टश्च समयं चैव वैक्रियविकुर्वणायां निर्दिष्टोऽर्हदायैः ।। १६७ ॥ ' संघा'
www.jainelibrary.org
For Private & Personal Use Only
Jain Education inte

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460