Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 400
________________ । ह . नियुक्तिदीपिका औदारिके | संघातादि कालमानम् ॥ ॥१९९॥ रकओ जहातीते । जइ न परभवोवि तहिं, तो सो को होउ संसारी । ५।' च्युतसमये तावदिहभवो न स्यात् विमोक्षात , यथाऽतीते भवे इहमवो नास्ति अत्रत्यदेहाभावात् । एवं च सति तस्मिथ्युतिसमये परभवोऽपि त्वया न स्त्रीक्रियते, ततः संसारी को भवतु ? कस्मिन् भवे भवत्वित्यर्थः । शिष्यः-' नणु जइ विग्गहकाले देहाभावेवि परभवग्ग-1 हणं। तह देहाभामिवि, हुजेहभवोवि को दोसो ?। ६ ।' ननु यथा विग्रहगतौ देहाभावेऽपि परभवग्रहणं परमवायत्ततोक्तेत्यर्थः, तथेहत्यदेहाभावेऽपि न्युतिसमये इहभवोऽपि भवेत्को दोषः ? गुरु:-एवं वदता त्वया साहाय्यमेवास्माकं कृतं, यतः 'जंचिय विग्गहकाले देहाभावेऽपि तो परभवो सो। चुइसमए वि न देहो न विग्गहो जइ स को होउ ।। ७।' यत एवं विग्रहकाले देहाभावेऽपि परभवदेहाप्राप्तावपि ततश्युत्यनन्तरं परभवोऽसौ तवापि मतस्तत एव च्युतिसमयेऽपीहभवसम्बन्धी परभवसम्बन्धी वा नास्ति देहोऽतो देहाभावस्य तुल्यत्वाद्विग्रहकालवच्युतिसमयेऽपि कुतः परभवत्वं नाद्रियते ?' न विग्गहो जइ 'त्ति यदि चैवं ब्रूयाः-असौ च्युतिसमयो न विग्रहः, परभवता च विग्रहे एव मम मता, तत्रोच्यते 'स को होउ' ति च्युतिसमये स आत्मा का संसारी भवत्विहभवदेहस्य त्यकत्वात् परभवस्य च त्वया अनाहतत्वात् , स निर्व्यपदेश्य एव स्यादिति । तेन विग्रहकालवत सर्वशाटसमयः परभवाद्यसमयो ज्ञेयः। एता भाष्यगाथाः । एवमौदारिके जघन्येतरभेदः संघातशाटकाल उक्तः, सर्वसंघातशाटयोस्त्वेक एव समयः। एवं 'एयं जहन्नमुक्कोसयं तु पलिअत्तियं तु समऊणं' इति गाथार्द्ध व्याख्यातं । अथ संघातादिविरहो नियुक्तिगाथोत्तरार्द्धनोच्यते 'विरहो अंतरकालो ओराले तस्सिमो होइ' विरहो अन्तरकाल उच्यते स औदारिके तस्य संघातादेरयं स्यात् ।। १६४ ॥ यथा 'तिस' | ॥१९९॥ Jain Education Intern For Private & Personal use only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460