________________
वर्द्धनी ४ । विजयाख्या ५ वैजयन्ती ६ जयन्ती ७ चापराजिता'।३। एता अष्टौ रुचकाद्रेः पूर्वस्या एत्य मातुरने आदर्श
श्रीऋषभकान् । 'समाहारा १ सुप्रसिद्धा २ सुप्रदत्ता ३ यशोधरा ४ । लक्ष्मीवती ५ चित्रगुप्ता ६ शेषवती ७ वसुन्धरा ८।४। जन्मएता दक्षिणस्या एत्य भृङ्गारान् । ' इलादेवी १ सुरादेवी २ पृथ्वी ३ पद्मावती ४ तथा । एकनाशा ५ नवमिका ६ भद्रा ७
द्वारम् । शीताश्च नामतः ८।५। एताः पश्चिमाया एत्य तालवृन्तान् । 'अलम्बुसा १ सश्रुकेशी २ पुंडरीका ३ च वारुणी ४। हासा || ५ सर्वप्रभा ६ (चैव) श्री ७ ही ८नाम्न्यः (कुमारिकाः) ।६। एता उत्तरस्याः समेत्य च चामरान् । 'चित्रा १चित्रकनका २ शतेरा ३ सौत्रामणी ४' एता रुचकविदिग्भ्यो ज्योतिरिति दीपिकाः। 'रुता १ रुतांशा २ सुरता ३ रुचकावती ४, एता रुचकद्वीपात् (एत्य) प्रभोश्चतुरङ्गुलं मुक्त्वा नालं छित्वा, विवरे क्षिप्वा, तद्रत्नैः सम्पूर्य, हरितालिकया पीठं बध्वा, जन्मगृहात् पूर्व दक्षिणोत्तरासु कदलीगृहत्रयं चतुःशालसिंहासनगर्भ कृत्वा, दक्षिणकदलीगृहेऽर्हतः समातुरभ्यङ्गमुद्वर्तनां च कृत्वा, पूर्वकदलीगृहे स्नानं भूषां चोत्तरकदलीगृहे गोशीर्षचन्दनरग्नि प्रज्वाल्य रक्षा रक्षापोट्टलिकां एतद्दिकुमार्यो दिक्कमारभवनपतिजातीया महत्तरादेव्यो विदधति । इन्द्रेण प्रभुमेरुशीर्षे दक्षिणदिशि पाण्डकवनदक्षिणप्रान्ते पञ्चयोजनशतायामायां अर्द्धचन्द्रकारायां मध्ये तद विस्तीर्णायां चतुर्योजनोन्नतायां रत्नसिंहासनवेदीवनतोरणवत्यां हेमवर्णायां पाण्डुकम्बलायां शिलायामभिषिक्तः, गतं अर्हजन्मद्वारं । १८८ । अथ वंशनामद्वारं 'देसू' देसूणगं च वरिसं, सक्कागमणं च वंसठवणा य । आहारमंगुलीए, ठवंति देवा मणुण्णं तु ॥१८९॥
देशोनं वर्ष प्रभोर्जातं ततः शक्रागमनं च वंशस्थापना च । सर्वार्हन्तो बाल्ये आहारार्थ स्वाङ्गुलिं आस्ये क्षिपन्ति । तस्यां
१०
Jain Education Internet
For Private & Personal use only
rvww.jainelibrary.org