Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 378
________________ आवश्यक- रत्नयः करा रत्निश्चैका त्रिभागेनाष्टाङ्गुलरूपेणोनिता, १६ अङ्गुलाधिकचतुर्हस्तमानेत्यर्थः । एषाऽवगाहना प्राग्भवे सप्त- | नियुक्ति । हस्तमानानां, तत्र यद्यपि रत्निशब्देन नाममालायां बद्धमुष्टिकरः कथ्यते, तथाऽप्यत्र रत्निशब्दः पूर्णहस्तार्थ एव ।। ९६६ ।। एगा' स्पर्शना ॥ दीपिका एगा य होइ रयणी, अटेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं, जहन्नओगाहणा भणिआ॥९६७॥ ॥१८॥ ____ एका रनिः, च एवार्थः, अष्ट अङ्गुलान्येवेति साधिका एषा प्राग्भवे करद्वयमानानां ॥ ९६७ ॥ यत्प्रज्ञापनादौ सिद्धिं । यियासूनां जघन्यतः सप्तहस्तावगाहनोक्ता तत्तीर्थकरानाश्रित्य नान्येषां, अन्ये तु उत्कृष्टा ५०० धनूंषि, जघन्या सप्तहस्ता, एषा प्रायोवृत्तिरेव, कदापीतोऽधिका हीनाऽपि स्यात् । तत्र द्विहस्तसिद्धाः कुर्मापुत्राद्याः । 'ओगा' ओगाहणाइ सिद्धा, भवत्तिभागेण हुंति परिहीणा । संठाणमणित्थंत्थं, जरामरणविप्पमुक्काणं ॥९६८॥ ___अवगाहनायां सिद्धा भवाद्भवगतदेहात्तृतीयभागेन परिहीना भवन्तीति संस्थानं अनित्थस्थं न इत्थं तिष्ठन्तीति वक्तुं शक्यं, अनियताकारमित्यर्थः, केषां जरादिविप्रमुक्तानां ॥ ९६८ ॥ 'जत्थ' | जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नसमोगाढा, पुट्ठा सवे अ लोगंते ॥९६९॥ | भवक्षयेन कर्मभ्यो विमुक्ता अन्योन्यं समवगाढा आश्लिष्टा धर्माधर्मास्तिकायवत् सन्ति । सर्वे चोर्ध्व लोकान्ते स्पृष्टा | लग्नाः सन्ति ॥ ९६९ ॥ 'फुस' 0 फुसइ अणंते सिद्धे, सवपएसेहि निअमसो सिद्धो। तेऽवि असंखिजगुणा, देसपएसेहिं जे पुट्ठा ॥९७०॥1॥१८॥ Jain Education a l For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460