Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 385
________________ Jain Education Inte द्वादशाङ्गो जिनैराख्यातोऽर्थेन, स्वाध्यायो देशितः कथितो बुधैर्गणधरैः सूत्रेण तं स्वाध्यायं वाचनारूपेणोपदिशन्ति यस्मात्तेनोच्यन्ते उपाध्यायाः । आचार्योपाध्याययोरयं विशेषोऽर्थद आचार्यः सूत्रद उपाध्यायः ॥ ९९५ ॥ ' उत्ति ' उत्ति उवओगकरणे, ज्झत्तिअ झाणस्स होइ निद्देसे। एएण हुंति उज्झा, एसो अन्नोऽवि पज्जाओ ॥ ९९६ ॥ 'उ' इत्यक्षरं उपयोगकरणे वर्त्तते । 'ज्झा' इति ध्यानस्य निर्देशे । एतेन उज्झा भवति, उपयोगपूर्वकं ध्यानकर्तेत्यर्थः । एषोsन्योsयुपाध्यायस्य पर्यायशब्दः ॥ ९९६ ॥ ' उत्ति ' उत्त उवओकरणे, पत्ति अ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए, उत्ति अ ओसक्कणा कम्मे ॥ 'पा' इति पापस्य परिवर्जने। 'झा', 'इति ध्यानस्य कृते करणे 'उ' इत्यवष्वष्कणा उत्सारणा कर्म्मणीत्यर्थः । अत्र 'उपाज्झाउ' इतिशब्दः, ततः उपयोगपूर्वकं पापवर्जनाद् ध्यानारोहण (पेन) कर्मापनयन्तीत्युपाध्यायाः परं पावर्णः प्राकृतस्य बहुलत्वादन्यथा 'उवज्झाउ ' इति ॥ ९९६ ॥ ' उव' इत्यादि चतस्रो गाथा: उवज्झायनमोक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुण बोहिला भाए ॥ ९९८ ॥ उवज्झायनमोक्कारो, धण्णाण भवरकथं कुणंताणं । हिअयं अणुम्मुअंतो, विसुत्तिआवारओ होइ ॥ ९९९ ॥ उवज्झायनमोक्कारो, एवं खलु वन्निओ महत्थोति । जो मरणम्मि उवग्गे, अभिरकणं कीरइ बहुसो ॥ For Private & Personal Use Only उपाध्यायनमस्कारः। www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460