Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 386
________________ आवश्यकनिर्युक्ति दीपिका || ॥१९२॥ Jain Education Inte उवज्झायनमोक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, चउत्थं हवइ मंगलं 11800811 स्पष्टाः । 'नमो लोए सबसाहूणं' इष्टार्थं साधयतीति साधुः । अत्र लोके इति सर्व इति च शब्दौ अन्त्यपरमेष्ठिकथितावपि दीपन्यायेन सिंहावलोकितन्यायेन वा सर्वपरमेष्ठिध्वपि ज्ञेयौ, यथा सर्वक्षेत्रार्हदाद्या वन्द्यन्ते । सर्वशब्दो नामाद्यर्हतां भूतभवद्भविष्यार्हतां च तीर्थातीर्थसिद्धादिसिद्धानां गणधराद्याचार्याणां सर्वसूत्रोपाध्यायानां सर्वगणसाधूनां सर्वकल्पसाधूनां च नम इत्यर्थः । आचार्यादिषु सर्वशब्दो विशेषतो दृष्टिरागगर्ववोच्छित्यै । ९९८ - १००१ ।। ' नामं ati aणसाहू, दवसाहू अ भावसाहू अ । दबंमि लोइआई, भावमि अ संजओ साहू ॥ १००२ ॥ द्रव्ये साधुकिकादिविधा लौकिकः, लोकोत्तरः, कुप्रावचनिकश्च । तत्राद्यो यः शिष्टलोकाचार : घटादिसाधको वा, द्वितीयो निह्नवः, तृतीयस्तापसादिः । भावे संयतः सर्वविरतः साधुः || १००२ ॥ एतदेव स्पष्टयति 'घट' घडपडरहमाईणि उ, साहंता हुंति दवसाहुन्ति । अहवावि दवभूआ, ते हुती दबसाहुति ॥ १००३ ॥ 3 घरथादीनि साधयन्तो द्रव्यसाधवः स्युः । अथवा द्रव्यभूता जिनाज्ञाबहिर्भावत्वाद् द्रव्यमात्ररूपा एव पार्श्वस्थाद्या न तु भाववन्तः ततो द्रव्यसाधवः स्युः || १००३ || भावसाधूनाह ' निवा निवाणसाहए जोए, जम्हा साहंति साहुणो । समा य सबभूएसु, तम्हा ते भावसाहुणो ॥ १०४॥ निर्वाण साधकान् योगान् व्यापारान् यस्मात्साधयन्ति तेन साधवः, सर्वभूतेषु समभावाश्च सर्वभूतेषु सर्वात्मसु । १००४ |' किं पि' For Private & Personal Use Only साधुनमस्कारः ॥ ॥१९२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460